SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः | ॥ १३१ ॥ | त्वदलेन द्वे षट्षष्टी सागरोपमाणां सम्यक्त्वं धृत्वा इयता चिरेण प्रभूतेन कालेन सम्यक्त्वान्मिथ्यात्वं गतस्य पल्योपमा सङ्घयेय भागमात्रेण | कालेन ते सम्यक्त्वसम्यग्मिध्यात्वे उद्बलयतः स्तोके उद्वलनसंक्रमे द्विचरमखण्डस्य चरमसमये मिथ्यात्वरूपपरस्थाने दलिकप्रक्षेपरूपस्तयोर्जघन्य प्रदेशसंक्रमो भवति ॥ १०० ॥ संजोयणाण चतुरुवसमित्तु संजोयइन्तु अप्पद्धं । अयरच्छावट्टिदुगं पालिय सकहप्पवन्तंते ॥ १०१ ॥ ( ० ) - ' संजोयणाण चउरुवसमित्तु'-चरित्तमोहं चत्तारि वारे उवसामेत्तु । उवसाभिएण किं पतोतणं ? भण्णइ उवसामितस्स चरितमोहदलितं द्वितिघातरसघायगुणसेढिगुणसंकमेहिं बहुप्पदेसग्गा अप्पप्पदेसग्गातो य करेति तेण उवसमसेढिग्गहणं । ततो मिच्छत्तं गंतॄण 'संजोयतित्तु अप्पर्द्ध' ति बंधिन्तु अंतोमुहुत्तं अणताणुबंधिणो। ते य बन्धमाणस्स अप्पप्पदेसग्गं कतं चरित्तमोहदलितं अहापवत्तसंकमेण धोवं अनंता|णुबंधिसु संकमति । अंतोमुहुत्तेण सम्मत्तं पडिवण्णो । 'अयरच्छावद्विदुगं पालिग'-सागरोपमाणं वे छावडीतो | सम्मत्तं अणुपालित खवणाए अन्भुट्टियस्स 'सकहप्पवत्तंते 'ति अप्पणो अहापवत्तकरणस्स चरिमे समए अनंताबंधिणं जहणतो पदेससंकमो होति । परतो गुणसंकमो भवतित्ति तेण जहन्नओ पदेससंकमो ण होत्ति ॥ १०१ ॥ (मलय ० ) - ' संजोयणाण' त्ति-चतुरो वारान् मोहनीयमुपशमय्य, चतुष्कृत्वो मोहनीयोपशमनेन किं प्रयोजनमिति चेत्, उच्यते-प्रभूत| पुद्गलपरिसाट: । तथाहि चारित्रमोहनीयप्रकृतीनामुपशमं कुर्वन् स्थितिघातरसघातगुणश्रेणिगुणसंक्रमैः प्रभृतान् पुद्गलान् परिसाटयतीति । ततश्चतुष्कृत्वो मोहनीयोपशमं कृत्वा मिध्यात्वं गच्छति । मिध्यात्वं गतश्च सन् अल्पाद्धां-अल्पं कालं यावत् संयोजनान् संयोज्य-अ संक्रमकरणे प्रदेशसंक्रमः । ॥१३१॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy