________________
SAGREEDOME
नन्तानुबन्धिनो बद्ध्वा । तदानीं च चारित्रमोहनीयदलिकं स्वल्पमेव विद्यते, चतुष्कृत्वो मोहोपशमकाले तस्य स्थितिघातादिभिर्धातितत्वात् । ततोऽनन्तानुबन्धिनो बध्नन् तेषु यथाप्रवृत्तसंक्रमेण स्तोकमेव चारित्रमोहनीयदलिकं संक्रमयति । ततोऽन्तर्मुहर्ते गते सति पुनरपि सम्यक्त्वं प्रतिपद्यते । तच्च द्वे षषष्टी सागरोपमाणां यावदनुपाल्यानन्तानुबन्धिनां क्षपणाय समुद्यतते । तस्य स्वकयथाप्रवृत्तकरणान्तसमये तेषामनन्तानुबन्धिनां विध्यातसंक्रमेण जघन्यः प्रदेशसंक्रमो भवति । परतोऽपूर्वकरणे गुणसंक्रमः प्रवर्तत इति स न पाप्यते ॥१०१॥
(उ०) चतुरो वारान् मोहनीयमुपशमय्या चारित्रमोहनीयप्रकृतीरुपशमयन् स्थितिघातरसघातगुणश्रेणिगुणसंक्रमैस्तासां प्रभूतान् | पुद्गलान् परिशाटयतीति चतुर्वार मोहोपशमग्रहणम् । ततो मिथ्यात्वं गत्वाऽल्पाद्धाम्-अल्पकालं यावत्संयोजनान् संयोज्य-अनन्तानुबन्धिनो बद्ध्वा बध्यमानेषु तेषु चतुर्वारं मोहोपशमेन स्थितिघातादिभिर्घातितत्वेन स्तोकमेव चारित्रमोहनीयदलिकं संक्रमय्य ततोऽन्तर्मुह गते पुनरपि सम्यक्त्वमासाद्य द्वे पक्षष्टी सागरोपमाणां यावत्तदनुपाल्य योऽनन्तानुबन्धिक्षपणायोद्यतते तस्य स्खकयथाप्रवृतकरणान्तसमये तेषामनन्तानुबन्धिनां विध्यातसंक्रमेण जघन्यप्रदेशसंक्रमो भवति । परतोऽपूर्वकरणे गुणसंक्रमप्रवृत्तेस्तदप्राप्तिः॥१०॥ अटकसायासाए य असुभधुवबंधि अस्थिरतिगे य । सव्वलहुं खवणाए अहापवत्तस्स चरिमम्मि ॥१०॥
(चू०)अपञ्चक्खाणावरण, पञ्चक्खाणावरण,असात,कुवण्णनवगं उवघातं वा एता दह असुभधुवा, अथि-10 र-असुभ-अजसं च एतं अथिरतिगंभण्णति, एतासिंबावीसाए पगतीणं अट्ठकसायवजाणं 'सब्बलहुं'ति-लहुमेव 4G सेदि पडिवण्णस्स खवणाते अन्भुट्टियस्स 'अहापवत्तस्स चरिमम्मि'त्ति-अप्पणो अहापवत्तस्स चरिमसमए