SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ विज्झायसंकमणं जहण्णओ पदेससंकमो । परतो गुणसंकमो होतित्ति जहण्णतो पदेससंकमो ण होति । अट्टण्हं कर्मप्रकृतिः कसायाणं देसूणं पुवकोडि संजमं अणुपालेऊण अंते खवगसेटिं पडिवण्णस्स जहण्णगं भाणितव्वं ॥ १०२॥ संक्रमकरणे (मलय)-'अट्ठ'त्ति-अप्रत्याख्यानप्रत्याख्यानावरणरूपा अष्टौ कषायाः, असातवेदनीयं, अशुभध्रुवबन्धिन्यः-कुवर्णादिनवकोप-18| प्रदेश॥१३२॥ घातरूपाः, अस्थिरत्रिक्र-अस्थिराशुभायश कीर्तिसंज्ञम् , एतासां द्वाविंशतिप्रकृतीनां कषायाष्टकरहितानां 'सब्बलहुँ'ति-सर्वेभ्योऽन्येभ्यः संक्रमः। शीघ्रमेव क्षपणायोत्थितस्य मासपृथक्त्वाभ्यधिकेषु अष्टसु वर्षेष्वतिक्रान्तेषु क्षपणायोद्यतस्येत्यर्थः । अष्टौ कपायान् प्रति देशोनां पूर्वकोटी यावत् संयममनुपाल्य । पञ्चसंग्रहे पुनः सर्वा अप्येताः प्रकृतीरधिकृत्य देशोनां पूर्वकोटी यावत् संयममनुपाल्येत्युक्तम् ।। पक्षपकश्रेणि प्रतिपन्नस्य यथाप्रवृत्तकरणचरमसमये कषायाष्टकस्य विध्यातसंक्रमेण शेषाणां यथाप्रवृत्तसंक्रमेण जघन्यः प्रदेश संक्रमो भवति ॥ १०२॥ . ___ (उ०)-अष्टानां कषायाणां मध्यमानामसातवेदनीयस्याशुभध्रुवबन्धिनीनां कुवर्णादिनवकोषघातलक्षणानामस्थिरत्रिकस्य अस्थिराशुभायशःकीर्तिसंज्ञस्य सर्वसङ्ख्यया द्वाविंशतिप्रकृतीनां 'सव्वलहं'ति-सर्वेभ्योऽन्येभ्यः शीघ्रमेव क्षपणायोत्थितस्य कषायाष्टकाहितस्य मासपृथक्त्वाधिकेष्वष्टसु वर्षे प्वतिक्रान्तेषु, कषायाष्टकं प्रति च देशोनां पूर्वकोटिं यावत्संयममनुपाल्य क्षपणायोद्यतस्येत्यर्थः । पञ्चसंग्रहमूलटीकायां तु सर्वा अप्येताः प्रकृतीरधिकृत्य देशोनां पूर्वकोटिं यावत्संयममनुपाल्येत्युक्तम् । एवं क्षपकश्रेणि प्रतिपन्नस्य यथाप्रवृ-1 त्तकरणचरमसमये कपायाष्टकस्य विध्यानसंक्रमेण शेषाणां च यथाप्रवृत्तसंक्रमेण जघन्यः प्रदेशसंक्रमो भवति ॥१०२॥ ॥१३२।। पुरिसे संजलणतिगेय घोलमाणेण चरमबद्धस्स । सगअंतिमे असाएण समा अरई य सोगो य ॥१०३ ॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy