SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ 13 म्यक्त्वानुपालनेन गालयित्वा किञ्चिच्छेषीकृतस्य क्षपणोद्यतस्य स्वकीययथाप्रवृत्तकरणान्तसमये विध्यातसंक्रमेण जघन्यप्रदेशसंक्रमः।। परतस्तु गुणसंक्रमप्राप्तेः स न प्राप्यत इत्येवोपयुज्य वाच्यमित्यर्थः ।। ९९ ।। हस्सगुणसंकमद्धाइ पूरयित्ता समाससम्मत्तं । चिरसंमत्ता मिच्छत्तगयस्सुव्वलणथोगे सिं ॥१०॥ (चू०)–सम्मत्तं उप्पाएत्ता हस्सेण गुणसंकमकालेण संमत्तसम्माभिच्छत्ते पूरेत्तु 'चिरसम्मत्ता'-सागरोवमाणं शबे छावट्ठीतोसम्मत्तं अणुपालित्तु 'मिच्छत्तगयस्स'-मिच्छत्तं पडिवण्णस्स पलितोवमस्स असंखेजतिभागेण सम्म|त्तसम्मामिच्छत्ते उव्वलमाणस्स'उज्वलणथोगे सिंति उव्वलणसंकमस्स जं थोगं, किंतं ? भण्णइ-जं दुचरिमस्स कंडगस्स चरिमसमए सम्मत्तसम्मामिच्छत्ताणं दलितं मिच्छत्ते संकामेति सो संमत्तसम्मामिच्छत्ताणं जहण्णगो पदेससंकमो उव्वलणसंकमेणं ॥१०॥ ___(मलय०) 'हस्स'त्ति-सम्यक्त्वमुत्पाद्य हस्वया गुणसंक्रमाद्धया-स्तोककालेन गुणसंक्रमेणेत्यर्थः,समिश्रं सम्यक्त्वं-सम्यक्त्वसम्यग्मिथ्यात्वे इत्यर्थः, मिथ्यात्वदलेन पूरयित्वा-आपूर्य चिरेण-प्रभूतेन कालेन सम्यक्त्वात्मिथ्यात्वं गतस्य द्वे षषष्टी सागरोपमाणां यावत्सम्यक्त्वमनुपाल्य मिथ्यात्वं गतस्येत्यर्थः। पल्योपमासंख्येयभागमात्रेण कालेन ते सम्यक्त्वसम्यग्मिथ्यात्वे उद्वलयतः स्तोके उद्वलन| संक्रमे तयोर्जघन्यः प्रदेशसंक्रमो-द्विचरमखण्डस्य चरमसमये सम्यक्त्वसम्यग्मिथ्यात्वयोर्यद्दलिकं परस्थाने मिथ्यात्वप्रकृतिरूपे प्रक्षि| प्यते स तयोर्जघन्यः प्रदेशसंक्रम इत्यर्थः॥१०॥ (उ०) 'हस्वगुणसंक्रमाद्धया-स्तोककालेन गुणेसंक्रमेण समिश्रं सम्यक्त्वं-सम्यक्त्वसम्यग्मिथ्यात्वे इत्यर्थः, पूरयित्वा-मिथ्या
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy