SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ CARSHADOORDS कुजाति ४-स्था०-आत०-सू०-साधारणानाम् | १८५ सा०४ पल्यं " " " " अपर्याप्तानां च (२) पंचे-वज्र०-समच०-०७-सुखगति सुव-! दि ११-अगल-परा०-उच्छशा-निर्मा० क्षपितकमांशानां क्षपकाणां ८ मे प्रथमावलिकान्ते (पंचसं० मतेन वज्रर्षभस्य स्वबन्धान्ते) बस १० (३६) कसंहननसंस्थान १०-कखगति-दर्भगदास्वर- स्त्रीवेदतुल्यं वाच्यं (नवरं त्रिपल्यायुनूंगतावुत्पद्यान्तर्मु० शेषे प्राप्तसम्यक्त्वः, शेषं अनादेय-नपुं०-नीचैः (१६) स्त्रीसम) औदारिकसप्तकस्य सर्वजघन्यौदा० ७ प्रदेशसत्ताकः त्रिपल्यायुर्नरतिर्यपत्वं प्राप्यायुरन्तसमये विध्या तेन संक्रामकः जिननाम्नः प्रथमसमयबद्धदलिकं यथाप्रवृत्तसंक्रमेण संक्रामकः । GGCRIODSODIGAR इति कर्मप्रकृतौ संक्रमकरणं समाप्तम् ।।
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy