________________
उद्वर्तनापवर्तना करणे।
____ अथोद्वर्तनापवर्तनाकरणे ॥ कर्मप्रकृतिः
भणियं संकमकरणं । इदाणिं ततियचउत्थातो वट्टणा(ओवट्टणा)तो भण्णंति। ताओ उवणओवट्टणातो ट्रिति॥१४०॥ अणुभागाणं भण्णति२ उव्वदृणा ठिईए उदयावलियाइ बाहिरठिईणं । होइ अबाहा अइत्थावणा उ जावालिया हस्सा ॥१॥
(चू०)-'उवट्टणा द्वितीए'-जा द्वितीए उवदृणा 'उदतावलिताए बाहिरहितीणं'-उदयावलियापविट्ठा द्विती ण उवढेजति, उदयावलितागतं दलितं करणाय ण भवति त्ति, एतेण णिमित्तेणं उदयावलिताबाहिरद्विती उवहिजति। सा केत्तियं उवहिजति ? भण्णइ-जाए ठिइए जेत्तिएणं ठितिकालो पूरति सा हिती तत्तित उव-| हिजति । एस णियमो-बज्झमाणपगतीए जा अबाहा ताए अबाहाए तुल्ला वा हीणा वा जासिं पुन्वबद्धाणं पगतीणं द्विती सा ण उव्वहिजति, जासिं समयादिणा अबाहातो अहिता हिती तासिं अत्थि उव्वदृणा। अतित्थवणणियमणत्थं भण्णति होति अयाहा अतित्थावणाउ'त्ति।जत्तिता अबाहातत्तितं अतित्थावेत्तु परतोत्थ भवति उक्कोसेणं । 'जावालिया हस्स'त्ति समए समए परिहीयमाणा हेट्टओ होइ अबाहा जाव आवलियाए सेसाए हस्सा अबाहातित्थावणा भवति । परतो आवलिया अतित्थावणा सब्बत्य जाव अंतं ताव शभावितव्वं ॥१॥
(मलय०)-तदेवमुक्तं संक्रमकरणम् । संप्रत्युद्देशक्रमेणोद्वर्तनापवर्तने वक्तुमवसरप्राप्ते । ते च द्वे अपि स्थित्यनुभागविषये । तत्र
॥१४०॥