________________
अनन्तानुबन्धिचतुर्णाम्
चतुर्मोहोपशमं कृत्वा मिथ्यात्वं प्राप्य पुनः १३२ सा० सम्यक्त्वं प्राप्य क्षपणोद्य
तानां यथाप्र० करणान्ते विध्यातेन देशोनपूर्वकोटिसंयमितानां क्षपकाणां यथाप्र० करणान्त्यसमये यथाप्रवृत्तसंक्रमेण
कर्मप्रकृतिः ॥१३९॥
संक्रमकरणे
प्रदेश
असात-कुवर्णादि ९-उपघात-अस्थिरअशुभ- |
अयशसा (१४) मध्यमाष्टकषायाणाम
संक्रमः
SGGCHOYEDGE
संज्व० ३-पुवेदानाम्
अरति-शोकयोः सुर २-नरक २-वै० ७ कानाम् (११)
शीघ्रक्षपकाणां (पञ्चसं० मतेन देशोनपू० को संयमितानां क्षपकाणां) यथाप्र०
करणान्ते (विध्यातेन) क्षपकाणां स्वस्वबन्धान्तसमये चरमप्रक्षेपे ( सर्वसं० ) असाताज० प्र० संक्रामकवत् । पञ्चेन्द्रियत्वे सादिहस्वबन्धं कृत्वा उ० स्थि० नारकत्वं प्राप्य पं० तिर्यक्षु उत्पचैकेन्द्रियत्वं प्राप्तानां विरोद्वलनयोपान्त्यखण्डान्तिमसमये परप्रक्षेपे. पूर्वोक्त (सुरद्वि कविधिना) विधिना अग्निवायुमध्ये प्राप्तानां (नवरं सू० ए० भवे |
बर्द्ध इति आदी वक्तव्यं) हस्वकालं यध्वा अविरतिं प्राप्तानां चिरोवलनयोपान्त्यखण्डस्यान्तिमसमये परप्रक्षेपे १६३ सा० ४ प यं यावदवध्वा क्षपितकर्माशः यथा प्र० करणान्ते
SSAROICKGRESEDISSEDICer
मनुष्यति कोच्चैर्गोत्रयोः
* आहारकसप्तकस्य तिर्यग् २-उद्योतयोः
॥१३९॥