SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ तीर्थकर नामकर्मणो बधं कुर्वता यत्प्रथमसमये बद्धं दलिकं तद्बन्धावलिकातीतं सद्यदा परप्रकृतिषु यथाप्रवृत्तसंक्रमेण संक्रम्यते तदा तस्य जघन्य प्रदेशसंक्रमः । तदेवमुक्तः प्रदेशसंक्रमः, तदुक्तौ च समर्थितं संक्रमकरणम् ।। १११ ॥ इत्युपाध्यायश्रीयशोविजयगणिविरचितायां कर्मप्रकृतिटीकायां संक्रमकरणम् ॥ जघन्यमदेशसंक्रमस्वामिनः । अयं प्रायः क्षपितकर्माशानां बोध्यः । शानाव० ४- दर्शना० ३ अधिद्विकस्य निद्रा २. विघ्न ५- हास्य-रति-भय-कुत्सानाम् (११) सातस्य सं० लोभस्य स्त्रीवेद - स्त्यानर्द्धित्रिकयोः मिथ्यात्वस्य सम्यक्त्व- मिश्रयोः स्वस्वबन्धविच्छेदसमये अवधिलब्धिमताम् (यथाप्र० सं०) अवधिलब्धिरहितानाम् यथाप्रवृत्तसंक्रमेण असातस्यान्त्यबन्धसमये वर्त्तमानोऽनुपशमितमोहः क्षपणोद्यतः क्षपणोद्यतानुपशमितमोहानामपूर्वकरणप्रथमावलिकान्त्यसम क्षपणोद्यतानां परिपालित १३२ सा० सम्यक्त्वानां यथाप्रवृत्तकरणान्ते विध्यातेन 17 39 ह्रस्व गुणसंक्रमेणापूर्य १३२ सा० सम्यक्त्वं धृत्वा मिथ्यात्व प्राप्तानां उद्बलनेन उपा न्त्यखण्डस्यान्तिमसमये परप्रक्षेपेण " 76
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy