________________
तीर्थकर नामकर्मणो बधं कुर्वता यत्प्रथमसमये बद्धं दलिकं तद्बन्धावलिकातीतं सद्यदा परप्रकृतिषु यथाप्रवृत्तसंक्रमेण संक्रम्यते तदा तस्य जघन्य प्रदेशसंक्रमः । तदेवमुक्तः प्रदेशसंक्रमः, तदुक्तौ च समर्थितं संक्रमकरणम् ।। १११ ॥
इत्युपाध्यायश्रीयशोविजयगणिविरचितायां कर्मप्रकृतिटीकायां संक्रमकरणम् ॥
जघन्यमदेशसंक्रमस्वामिनः । अयं प्रायः क्षपितकर्माशानां बोध्यः ।
शानाव० ४- दर्शना० ३ अधिद्विकस्य
निद्रा २. विघ्न ५- हास्य-रति-भय-कुत्सानाम् (११)
सातस्य
सं० लोभस्य स्त्रीवेद - स्त्यानर्द्धित्रिकयोः
मिथ्यात्वस्य सम्यक्त्व- मिश्रयोः
स्वस्वबन्धविच्छेदसमये अवधिलब्धिमताम् (यथाप्र० सं०) अवधिलब्धिरहितानाम् यथाप्रवृत्तसंक्रमेण
असातस्यान्त्यबन्धसमये वर्त्तमानोऽनुपशमितमोहः क्षपणोद्यतः
क्षपणोद्यतानुपशमितमोहानामपूर्वकरणप्रथमावलिकान्त्यसम
क्षपणोद्यतानां परिपालित १३२ सा० सम्यक्त्वानां यथाप्रवृत्तकरणान्ते विध्यातेन
17
39
ह्रस्व गुणसंक्रमेणापूर्य १३२ सा० सम्यक्त्वं धृत्वा मिथ्यात्व प्राप्तानां उद्बलनेन उपा न्त्यखण्डस्यान्तिमसमये परप्रक्षेपेण
"
76