SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ SEXDEO यावदुइतनादिसकलकरणायोग्यमत्रगन्तव्यम्, न कालं संक्रान्तम्, अपि तु बन्धाद्यावलिकागतमा तयत्याह 'नकम इत्यादि संक्रमा चलिकागतं बन्धावलिकागतमुदयावलिकागतमुद्वर्तनावलिकागतम्, आदिशब्दादुपशान्तं च मोहनीय दर्शनमोहनीयत्रयवर्जितमिन्येतानि सर्वाण्यप्यकरणानि सकलकरणायोग्यान्यवसेयानि । दर्शनत्रिकं तूपशान्तमपि संक्रमयतीति द्रष्टव्यम् ॥३॥ वुत्तो सामण्णलकवणापवादो, आणुपुवीए अणाणुपुर्वाण य विसेसेण मंकमे यत्ति (पत्तं ) यत्र ने] नत्र नियमार्थमाह अंतरकरणम्मि कए चरित्तमोहेऽणुपुव्विसंकमणं । अन्नत्थ सेसिगाणं च सव्वहिं सव्वहिं बंधे ॥४॥ (चू०)-अंतरकरणविही उवसामणाकरणे भणिहिति। 'चरित्तमोहे' त्ति-पुरिसवेयसंजलणाणगहणं, ण सेसाणं । 'अणुपुवीसंकमणं' ति-परिवाडीसंकमणं । 'अण्णत्थे' त्ति-अंतरकरणादन्यत्र चरित्रमोहम्यापि इत्यर्थः। 'सेसियाणं च सवहिं' ति-अंतरकरणावस्थायां अन्यत्र चेति । 'सबहिं बंधे' इति नियमनं-अवस्थान्तरापेक्षा| यामपि मा भूदबन्धेऽन्यासां सङ्कम इति । जहा सामण्णलक्षणपत्तस्स संकमस्स जत्थ ण इच्छिज्जति तत्थववातो णियमो य भणितो तहा पडिग्गहस्स वि बन्धे पडिग्गहोत्ति ॥४॥ (मलय०) तदेवं लक्षणापवादोऽभिहितः । संप्रति क्रमेणोत्क्रमेण वाऽविशेषेण संक्रमे प्राप्ते सति नियममाह-'अंतरकरणंमि' तिअन्तरकरणविधिरग्रे उपशमनाकरणाभिधानावसरे प्रतिपादयिष्यते । तत्रोपशमश्रेण्या चारित्रमोहनीयोपशमनार्थमेकविंशतः प्रकृतीनाम् , १ सब्बहा इति प्रत्यन्तरे। ASSISROICES
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy