SearchBrowseAboutContactDonate
Page Preview
Page 1045
Loading...
Download File
Download File
Page Text
________________ ॥३३॥ अत्र सम्यक्त्वागालगुणनेन्योअत्र सम्यक्त्योदीरणा स्थिति घातरसघाती च निवृत्ताः: अत्र सम्यक्त्वोदयविच्छेदः उ. पशान्तं दर्शनत्रिकम्। अयं प्र० स्थि० गतोऽपि गुणश्रेणिविभागोऽन्तरकरणेन सहोत्कीणों भवति । अत्र मिथ्यात्वमिश्रयोगु० सं० विच्छेदः, विध्या० सं० प्रबिच्छेदः। वृत्तिश्च तथा ७ कर्मणां स्थि. घात-रसधात-गुणश्रे० निवृत्ता:। ० ० अत्र त्रयाणामन्तरकरणकिया सम्यक्त्वागालथ प्रवर्तते। अत्र द्वितीयसमयात्त्रयाणाम प्युपशमना प्रवतते । ADDREDICONGS DADS 1००००००००००० आवलिकाः आव० आव० गु० ० भागः | उ प श मि ता द्वि ती या संख्येयतमभागरूपा सम्यक्त्वस्य प्रथमा स्थितिः स्थितिः सम्यक्त्वस्य वृ त्ति क र णम् उपशम स म्य क्त्वा द्धा अन्त र म्या ( अन्तर्मु०) मिथ्यात्वस्थाबलिकास्थि० मि थ्या त्व स्य अ त र प्रथमास्थितिः उपशमित। द्वितीया स्थितिः मिथ्यात्वस्य म् (अन्तुर्मु) मिश्रस्यावलिकाप्रथ मि मास्थि० श्र स्य अ न्त । उपशमिता द्वितीया स्थितिः मिश्रस्य र म् (अन्तर्मु०) । |मिभ्यामिश्रयोः १ आव० स्तिबुकेन क्षपयति. PADDDDDDC42 होपशमना चारित्रमो ॥३३॥ करणम् उपशमना कर्मप्रकृतिः
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy