________________
॥३३॥
अत्र सम्यक्त्वागालगुणनेन्योअत्र सम्यक्त्योदीरणा स्थिति
घातरसघाती च निवृत्ताः: अत्र सम्यक्त्वोदयविच्छेदः उ.
पशान्तं दर्शनत्रिकम्। अयं प्र० स्थि० गतोऽपि गुणश्रेणिविभागोऽन्तरकरणेन
सहोत्कीणों भवति । अत्र मिथ्यात्वमिश्रयोगु० सं० विच्छेदः, विध्या० सं० प्रबिच्छेदः। वृत्तिश्च तथा ७ कर्मणां स्थि. घात-रसधात-गुणश्रे०
निवृत्ता:। ० ०
अत्र त्रयाणामन्तरकरणकिया
सम्यक्त्वागालथ प्रवर्तते। अत्र द्वितीयसमयात्त्रयाणाम
प्युपशमना प्रवतते । ADDREDICONGS DADS
1००००००००००० आवलिकाः आव० आव० गु० ० भागः |
उ प श मि ता द्वि ती या संख्येयतमभागरूपा सम्यक्त्वस्य प्रथमा स्थितिः
स्थितिः सम्यक्त्वस्य वृ त्ति क र णम् उपशम स म्य क्त्वा द्धा अन्त र म्या
( अन्तर्मु०) मिथ्यात्वस्थाबलिकास्थि०
मि थ्या त्व स्य अ त र प्रथमास्थितिः
उपशमित। द्वितीया स्थितिः मिथ्यात्वस्य
म् (अन्तुर्मु) मिश्रस्यावलिकाप्रथ
मि मास्थि० श्र स्य अ न्त
। उपशमिता द्वितीया स्थितिः मिश्रस्य
र म् (अन्तर्मु०) । |मिभ्यामिश्रयोः १ आव०
स्तिबुकेन क्षपयति.
PADDDDDDC42
होपशमना चारित्रमो
॥३३॥
करणम् उपशमना
कर्मप्रकृतिः