SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Page Text
________________ प्रकृतेर्नामानि ज्ञाना० दर्श० विघ्नानाम् नामगोत्रयोः वेदनीयस्य मोहस्य " आयुषः GOSCORC प्रकृत्युदीरणायां साद्यादिभंगयत्रम् मूलमकृतिषु सादिः अधुवा अनादिः ध्रुवा भव्यानाम् १२ मेसमयाधिकाव-शेषयावत् अभव्यानाम् त्रयोदशचरमसमयं यावत् अप्रमतात्प्रतिपतताम् सादिस्थानमप्राप्तानां ११ तःप्रतिपतताम् भवप्रथमसमये प्रवर्त्तमा- | भवान्त्यावलिनत्वात् कायामभवनात् उत्तरप्रकृतिषु सम्यक्त्वात् प्रतिपतताम् भव्यानाम् सम्यक्त्वाप्राप्तानां (अनादिमिथ्यादृशां) अभव्यानाम् १२ मे समया-1 ध्रुवोदयत्वात् (विच्छेधिकावशेष व्यवच्छेदात् दात्प्राक्) १३ मेव्यवच्छेदात् अधूवोदयत्वात् । अध्रुवोदयत्वात् । PRODCORG मिथ्यात्वस्य शाना०५-दर्श०४-विघ्न०५ रूपाणाम् (१४) स्थिर-अस्थिर-शुभ-अशुभ-तै०७वर्णादि २०-अगु० निर्माणानाम् ३३ शेषाणाम् (११०) -
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy