________________
कर्मप्रकृतिः
उपशमनाकरणम्
॥५६॥
चारित्रमो
CANDIDEODERAGHORDIEO
विशेषहीनम् । तृतीयसमये विशेषहीनम् । एवं तावद्यावश्चरमसमयः ततः पुरुषवेद उपशान्तः । तदानीं च संज्वलनानां द्वात्रिंशद्वर्षप्रमाणोऽन्तर्मुहूर्तोनः स्थितिबन्धो भवति । शेषाणां च ज्ञानावरणदर्शनावरणान्तरायाणां संख्येयानि वर्षसहस्राणि ॥४७॥ | (उ०)-अयं तु विशेषः-पट्सु नोकषायेषूपशम्यमानेषु यस्मिन् समये षट् नोकपाया उपशान्तास्तस्मिन् समये पुरुषवेदस्य प्रथमस्थितौ शेषकवोदयस्थितिःसमयमात्राऽवतिष्ठते । तदानीं च पुरुषवेदस्य स्थितिबन्धः षोडशवार्षिकः, संज्वलनानां तु संख्येनानि वर्षसहस्रा- | णि । तथा पुरुषवेदस्य प्रथमस्थितौ द्वथावलिकाशेषायां प्राम्भणितस्वरूप आगालोव्यवच्छिद्यते, उदीरणा तु भवति । तथा पुरुषवेदस्यागालव्यवच्छेदसमय एव शेषदलिकसंक्रमाधारतालक्षणा पतद्हताऽपि व्यवच्छिद्यत इति, ततः प्रभृति नोकषायसत्कं दलिकं पुरुषवेदे न |संक्रमयति, किं तु संज्वलनेषु । यदा च पुरुषवेदस्य शेषीभूतकाऽप्युदयस्थितिरतिक्रान्ता भवति तदाऽसाववेदको भवति । अवेदकाद्धा| याश्च प्रथमसमये समययोनावलिकाद्विकेन कालेन यदद्धं तदेव केवलमनुपशान्तं तिष्ठति, शेषं तु सर्वमपि नपुंसकवेदोक्तप्रकारेणोप| शान्तम् । योऽपि चरमः पुरुषवेदस्य षोडशवार्षिकः स्थितिबन्धः सोऽपि प्रथमस्थितिचरमसमयभाविना चरमोदयेन सहापगच्छति ।
यदपि समयद्वयोनावलिकाद्विककालबद्धमनुपशान्तमवशिष्यते तदपि तावदद्धया-तावता कालेन समयद्वयोनावलि काद्विकप्रमाणेन कालेनेत्यर्थः, उपशमयति । तदुपशमनाविधिश्वायम्-प्रथमसमये स्तोकमुपशमयति, द्वितीयसमयेऽसंख्येय गुणं, तृतीयसमयेऽसंख्येयगुणं, | एवं तावद्वाच्यं यावत्समयद्वयोनावलिकाद्विकचरमसमयः। परप्रकृतिषु च प्रतिसमयं समयद्वयोनावलि काद्विककालं यावद्यथाप्रवृत्तसंक मेण संक्रमयति, तद्यथा-प्रथमसमये प्रभूतं, द्वितीयसमये विशेषहीन, तृतीयसमये विशेषहीनं, एवं तावदभिधातव्यं यावचरमसमयः । ततः पुरुषवेद उपशान्तः। तदानीं च संचलनानां द्वात्रिंशद्वर्षप्रमाणोऽन्तर्मुहूर्तोनः स्थितिबन्धो भवति । शेषाणां च
॥५६॥