________________
SOKARSDDCARRIODaks
Y ज्ञानावरणदर्शनावरणान्तरायवेदनीयनामगोत्राणां संख्येयानि वर्षसहस्राणि । उक्तं च-"बन्धो बत्तीससमा संजणियराण उ सहस्सा"|४| | तिविहमवेओ कोहं कमेण सेसे वितिविहतिविहे वि। पुरिससमा संजलणा पढमठिई आलिगा अहिगा 5 । (चू०)-'तिविहमवेतो कोहं'ति-अपञ्चक्खाणावरणपच्चक्खाणावरणसंजलणं च तिन्नि वि कोहा अवेयगपदमसमते चेव जुगवं आढवेइ उवसामे उं, कोहसंजलणाए सव्वे पराणिया पढमठिति(ए)भवंति । तिण्ह कोहाणं उवसामणद्वाए वट्टमाणस्स पढमहितिबंधे पुन्ने बितियातिसु द्वितिबंधेसु संजलणाणं संखेज भागहीणो द्वितिबंधो सेसाणं संखेजगुणहीणो चेव द्वितिबंधों, सेसं जहा पुव्वं तहेव उवसामिजइ । जाव आवलियपडिआवलिगसेसा कोहसंजलणाए ताहे बितियहितितो आगालो वोच्छिन्नो, पडिआवलिगातो उदीरणा एति, कोहसंजलणाए पडिआवलिगाते एगंमि समते सेसे कोहसंजलणाए जहन्निगा हितिउदीरणा, तंमि समते चत्तारि मासा ठिईबंधो संजलणाणं, सेसकम्माणं संखेन्जाणि वरिससहस्साणि द्वितिबंधो। पडिआवलियबोच्छेयसमये चेव दो कोहा उवसंता, कोहसंजलणाए पढमहितीते आवलियं, समऊणदुआवलियं बद्धं च मोत्तूणं सेसं सव्वं उवसंत दलियं, संजलणकोहमि इयरे दो कोहा संछुभंति जाव कोहसंलणाए पढमहितीते तिन्नि आवलिगातो सेसातो, तिम आवलिगासु समणिगासु सेसासु ततो पभिति कोहसंजलणाए दुवे कोहा ण छुभंति, माणसंजलणादिसु संछुभंति । कोहस्स पढमहितीते आवलिगावसेसाते ताहे कोहस्स बंधो उदतो उदीरणा य तिन्नि वि वोच्छिन्नाणि । 'कमेण सेसे वितिविहतिविहे वित्ति-एएण कोहतिगउवसामणाकमेणं तिविहंमाणं, तिविहं मायं, तिविहं लोभं