________________
कर्मप्रकृतिः
॥५७॥
SHOGATAakra
उवसामेति। पुरिससमा संजलण'त्ति-पुरिसवेयसरिसा। अपञ्चक्खाणावरणं पच्चक्खाणावरणं कोहमाणमायालोभा छन्नोकसायसरिसा । कहं ? भन्नति-दोसु कोहेसु उवसामिजमाणेसु एवं माणेसु दोसु, दोसु य मायासु, दोसु उपशमना| य लोभेसु उयसामिजमाणेसु समऊणदुगावलियबद्धं न उवसंतं । 'पढमट्ठिति आलिगा अहि'त्ति-छसु नोक-12
करणम् | साएसु उवसंतेसु पुरिसवेयस्स पढमहितीए एगा हिती अणुवसंता। संजलणाणं पुण आवलिगा पढमहिती सेसा। | कहं? भण्णइ-आवलियं च समऊणदुगावलियबद्धं च मोत्तूण सेसं संजलणाणं सव्वं उवसंतत्ति भणियं होति ।
चारित्रमो| अति संखित्तं ति काउं पुणो भण्णइ-जाहे चेव कोहस्स बंधो उदओ उदीरणा य वोच्छिन्नाणि ताहे चेव माणस्स पढ-15
होपशमना महितिं बीयद्वितीतो दलिय घेत्तूण करेति, पढमसमयवेयगो पढमहितिं करेमाणो पढमसमते उदते पदेसग्गं थोवं देति, से काले असंखेजगुणाए सेढीए देति, जाव पढमहितीए चरमसमतोत्ति । ताहे चेव माणस्स तिविहस्स उवसामगो। तमि समते माणसंजलणाए द्वितीए बंधो चत्तारि मासा अंतोमुहत्तणा, सेसाणं संखेनाणि वाससहस्साणि । माणस्स पढमहितीते समऊणतियावलियसेसाते दुवे माणा माणसंजलणाते ण संकमंति, मायासंजलणाए संकमंति । सेसकरणं जहा कोह संजलणाते, नवरि चरमसमते मायालोभाणं दो मासा द्वितिबंधो, सेसाणं कम्माणं संखेजाणि वासाणि । ततो से काले मायाते बितियं द्वितीतो दलियं घेत्तूण मायाए पढमहिती | करेति, दलियनिक्खेवो जहा माणस्स । ताहे तिण्ह मायाणं उवसामगो, हितिबंधो दो मासा अंतोमुहलूणा, ॥५॥ सेसकंमाणं संखेजवासाणि । जं माणस्स उदयावलियाए समगूणाए दलियं तं थिबुगसंकमणं मायोदते संकमति।