________________
SHOCARDSCNTDOES
एवं द्वितिबंधसहस्साणि गयाणि । ततो मायाते पढमहितीतो समयूणतिआवलियसेसाए दोमाया संजलणाए ण
संकमंति, लोभसंजलणाए संकमंति। आवलिगपडिआवलिगासेसागालो वोच्छिन्नो, आवलिगातो उदीरणा एति, 12 सेसं जहा पुन्वं, णवरि चरिमसमयउवसामगस्स मायालोभाणं द्वितीबंधो मासो, सेसाणं कम्माणं संखेन्जाणि १५ Xवासाणि । ततो से काले मायाए बंधो उदओ उदीरणा य वोच्छिन्नाणि । ताहे चेव लोभसंजलणाए बिइयठितीतो
दलिय घेत्तुं लोभसंजलणाते पढमहिति करेति, दलियनिक्खेवो जहा माणस्स, जं मायाते उदयावलियाते समयूणाए दलियं तं थिबुगसंकमेणं लोभाते संकमति ॥४८॥ ___ (मलय०)-'तिविहमवेओ'त्ति । यस्मिन् समये पुरुषवेदस्यावेदको जातस्तस्मादेव समयादारभ्याप्रत्याख्यानप्रत्याख्यानावरणसं-16 ज्वलनक्रोधान् युगपदुपशमयितुमारभते । उपशमनां च कुर्वतः प्रथमस्थितिबन्धे पूर्ण सत्यन्यः स्थितिबन्धः संज्वलनानां संख्येयभा| गहीनो भवति, शेषाणां च संख्येयगुणहीनः । शेषं स्थितिघातादि तथैव । संज्वलनक्रोधस्य प्रथमस्थितौ समयोनावलिकात्रिकशेषायां
अप्रत्याख्यानप्रत्याख्यानावरणक्रोधदलिकं न संज्वलनक्रोधे प्रक्षिपति किं तु संज्वलनमानादौ । द्वथावलिकाशेषायां वागालोन भवति किंतूदीरणव । साप्युदीरणा तावत्प्रवर्तते यावदावलिका शेषा भवति । उदीरणावलिकायाश्च चरमसमये संज्वलनानां स्थितिबन्धश्चत्वारो | मासाः, शेषकर्मणां तु संख्येयानि वर्षसहस्राणि । संज्वलनक्रोधस्य च बन्धोदयोदीरणाव्यवछेदः । अप्रत्याख्यानप्रत्याख्यानावरणौ च क्रोधावुपशान्तौ । तदानीमेकामावलिकां समयोनावलिकाद्विकबद्धं च दलिकं मुक्त्वा शेषमन्यत्सर्व संज्वलनक्रोधस्योपशान्त, सापि | चैका प्रथमस्थितिसत्का चरमावलिका स्तिबुकसंक्रमेण माने प्रक्षिप्यते । समयोनावलिकादिकबद्धं च दलिकं पुरुषवेदोक्तप्रकारेणोपशम
DOWNLOADS