________________
कर्मप्रकृतिः
अनुभागोदीरणा
॥७७॥
FaceDeks
अणुभागोदीरणा, तीसे आदि णत्थि धुवउदीरणत्ताउ, धुवाधुवा पुबुत्ता। 'तेवीसाए अजहण्णा वियत्ति । पंचणाणावरण चउर्दसणावरण कक्खडगुरुवज्जं कुवण्णणवगं अथिर असुभ पंच अंतराइयमिति एयासिं तेवीसाए पगईणं अजहण्णा अणुभागुदीरणा अणाइयधुवाअधुवा । कहं ? भण्णइ-अप्पप्पणो उदीरणंते | एतासिं जहण्णाणुभागउदीरणा होति । सा य सादिया अधुवा । तं मोत्तुणं सेसा अजहण्णाणुभाग
उदीरणा । तीसे आदि णथि धुवउदीरणत्ताउ, धुवाधुवा पुवुत्ता । 'एयासि सेसविगप्पा सव्वविग|प्पा सेसाण वा वि अधुवा य साईयत्ति । एयासिं ति-भणियाणं सेमविगप्पत्ति-अभणियविगप्पा, मउग| लहुगवीसाए कम्माणं जहण्णाजहण्णउक्कोसा अणुभागउदीरणा सादिय अधुवा, कहं ? भण्णइ-एतासिं जहण्णाजहण्णअणुभागउदीरणा मिच्छादिष्टिम्मि लब्भतित्ति काउं सादियअधुवा, उक्कोसाणुभागउदीरणाए कारणं भणियं । मिच्छत्तकक्खडगुरुगतेवीसाए य कम्मपगडीणं उक्कोसाणुक्कोसजहण्णा अणुभागउदीरणा सादिय अधुवा । कहं ? भण्णइ-एयासिं उक्कोसाणुक्कोसा अणुभागउदीरणा मिच्छादिहिम्मि लम्भति, असु-| |भकमाणित्ति काउं, तम्हा सादियअधुवा । जहण्णाणुभागउदीरणाए कारणं भणियं । 'सव्वविगप्पा सेसाण | वावित्ति-सव्वविगप्पा इति उक्कोसाणुक्कोसजहण्णाजहण्णअणुभागउदीरणाविगप्पा, सेसाणंति दसुत्तर-| पगतिसयस्स सादियअधुवा एव, अधुवोदयत्ताउ ॥५६-५७।। (मलय०)-तदेवं कृता मूलप्रकृतिविषया साधनादिरूपणा | सम्पत्युत्तरपकृतिविषयां तां चिकीर्षुराह-मृदुलघुस्पशयोरनुत्कृष्टा
॥७७॥