________________
कर्मप्रकृतिः
॥४०॥
सत्ता स्थितिसकर्मणि साद्यादि प्ररूपणा
FRODIRECORADDHAR
का पगतिट्ठितिसादिअणाईपरूवणा य । तत्थ मूलपगतिहितिसादिअणादिपरूवणा भण्णति
मूलठिई अजहन्नं तिहा चउद्धा य पढमगकसाया। तित्थयरुव्वलणायुगवज्जाणि तिहा दुहाणुत्तं ॥१६॥ ___ (चू)-'मूलट्ठिई अजहन्नं तिहात्ति-मूलपगतिट्ठितिसंतकंमं अजहन्नं तिविहं अणादि धुव अधुवं । कहं ? भण्णइ-अट्ठण्हमूलपगतीणं जहन्नहितिसंतकम्म अप्पप्पणो खवणंते एगट्टिति अवसेसा भवति। एगा द्विती एगो समतो। तं च सातियअधुवं । तं मोत्तूण सेसमजहन्नं, तस्स आदी णस्थि, अणादियसंतकम्मत्तातो, धुवा| धुवा पुबुत्ता। ___ इयाणिं उत्तरपगतीणं भन्नति-'चउद्धा य पढमकसाय'त्ति-अणंताणुबंधीणं अजहन्नं द्वितिसंतकम्मं सातियाति चउब्विहं । कहं ? भण्णइ-अणंताणुबंधीणं जहन्नहितिसंतकम्मं विसंजोजितस्स आवलियं मोत्तूणं उवरिल्लं| संकन्तं, ततो उदयावलियाए एगट्ठितिसेसं दुसमयकालद्वितियं तंमि समते जहन्नगं द्वितिसंतकम्मं । तं च साति अधुवं, तं मोत्तूणं सेसमजहन्न । सो चेव संमत्तातो मिच्छत्तं गतो तस्स पुणो बंधंतस्स अजहन्नगस्स सातियं, तं हाणमपत्तपुवस्स अणादियं, धुवाधुवा पुबुत्ता । 'तित्थयरुवलणायुगवजाणि तिहा'त्ति-तित्थकरनामं तेवीसं उव्वलमाणीतो चत्तारि आउगातिं च एयाणि अट्ठावीसं कम्माणि मोत्तूण सेसं छब्वीसुत्तरं पगतिसयं तस्स अजहन्नगं द्वितिसंतं अणादिधुवअधुवं तिविहं, कहं ? भण्णइ-एएसि जहन्नं द्वितिसंतं अप्पप्पणो खवणंते एगट्टितिसेसे भवति उदयवतीणं, अणुदयवदीणं दुसमतिग एगद्वितीयं, तं च सातियअधुवं, तं मोत्तूणं सेसं
॥४०॥