________________
(उ० ) - एतान्येव गुणस्थानेषु चिन्तयन्नाह - एकस्मिन्मिथ्यादृष्टिलक्षणे गुणस्थाने षद् प्रकृतिसत्कर्मस्थानानि तद्यथा-द्वयुत्तरशतं षण्णवतिः पश्चनवतिस्निनवतिश्चतुरशीतिदर्थशीतिश्चेति । तत्र षण्णवतिर्बद्धजिननाम्नो मिथ्यादृष्टेरन्तर्मुहूर्त्त यावत्माप्यते, भावित चरमेतत्, आहारकजिननाम्नोरुभयोः सत्तायां मिथ्यात्वं नं प्राप्यत इति त्र्युत्तरशतप्रतिषेधः, शे ं सुगमम् । तथा द्वयोः सासादनसम्यङ्मिध्यादृष्टिगुणस्थानकयोद्वे द्वे प्रकृतिसत्कर्मस्थाने-द्वयुत्तरशतं पञ्चनवतिश्चति । तथा पञ्चसु अविरतसम्यग्दृष्टयादिष्व पूर्व करणान्तेषु गुणस्थानेषु चत्वारि चत्वारि प्रकृतिसत्कर्मस्थानानि, तद्यथा-व्युत्तरशतं, द्वयुत्तरशतं, षण्णवतिः, पञ्चनवतिश्चेति । शेषाणि तु क्षपकश्रेण्यामेकेन्द्रियादौ च संभवत्प्राप्तिकानीति नेह प्राप्यन्ते । तथा द्वयोरनिवृत्तिबाद रसूक्ष्मसम्पराययोरष्टकमष्टौ प्रकृतिसत्कर्मस्थानानि, तद्यथा-व्युत्तरशतं द्वयुत्तरशतं, पण्णवतिः, पञ्चनवतिः, नवतिः, एकोननवतिः, त्र्यशीतिः, द्वयशीतिश्च । तत्रानिवृत्तिबादरस्यादिमानि चत्वार्युपशमश्रेण्यां क्षपकश्रेण्यां च त्रयोदशकाक्षयं यावत्प्राप्यन्ते, शेषाणि तु क्षपकश्रेण्यामेव । सूक्ष्मसम्परायस्यादिमानि चत्वार्युपशमश्रेण्यां शेषाणि तु क्षपकश्रेण्याम् । तथा त्रिषूपशान्त मोह क्षीण मोहसयोगिकेवलिलक्षणेषु गुणस्थानेषु चत्वारि प्रकृतिसत्कर्मस्थानानि भवन्ति । तत्रोपशान्तमोहे त्र्युत्तरशतद्वयुत्तरशतषण्णवतिपञ्चनवतिलक्षणानि चत्वारि स्थानानि । क्षीणमोहसयोगिकेवलिनोस्तु नवत्ये कोननवतित्र्य शीतिद्वयशीतिलक्षणानि । अयोगिनि तु षद् प्रकृतिसत्कर्मस्थानानि, तद्यथा - नवतिरेकोननवतिरूपशीविद्वयशीतिर्नवाष्टौ चेति । एतेष्वाद्यानि चत्वार्ययोगिकेवलिद्विचरम्समयं यावत्, चरमसमये तु जिनाजिनावधिकृत्य द्वे अन्त्ये स्थाने प्राप्येते ॥ १५ ॥
भणियं पगतिसंतं, इयाणिं द्वितिसंतं वुञ्चति । तं दुविहं मूलपगतिट्ठितिसंतकंमं, उत्तरपगतिट्ठितिसंतकमं च । | भेतो जहा पगतिसंतकंमे । इयाणिं सादिअणादिपरूवणा दुविहा- मूलपगतिट्ठितिसातिअणादिपरूवणा, उत्तर