SearchBrowseAboutContactDonate
Page Preview
Page 1256
Loading...
Download File
Download File
Page Text
________________ 16 वर्तमानाः, कषायाष्टकस्त्यानद्धित्रिकनामत्रयोदशकनोकषायनवकसंज्वलनविकरूपाणां पत्रिंशन्प्रकृतीनामनिवृत्तिबादरसम्परायः, संज्व लनलोभस्य सूक्ष्मसम्परायः, ज्ञानावरणपञ्चकदर्शनावरणषद्कान्तरायपञ्चकानां क्षीणकषायः, शेषाणां पञ्चनवतिसंख्यानामयोगिकेवली जघन्यस्थितिसत्कर्मस्वामी ॥१९॥ भणियं जहन्नहितिसंतसामीत्तं । इयाणिं द्वितिविकप्पदरिसणथं भण्णति ठिइसंतट्ठाणाइं णियगुक्कस्सा हि थावरजहन्नं । णेरंतरेण हेट्ठा खवणाइसु संतराइं पि ॥२०॥ __ (चू०)–'ठिइसंतवाणाई नियगुक्कस्सा हि थावरजहन्नं णेरंतरेणीति-ट्ठितिए 'संतट्ठाणाई नियगुकस्सा हि' ति सव्वकम्माण अप्पप्पणो उक्कस्सातो आढवेत्त जाव'थावरजहन्नं ति-एगिदियजहन्नति भणियं भवति,एगिदियस्स जहन्नगं द्वितिसंतं ताव 'णेरंतरेणं ति-निरंतरेणेव जत्तिया तत्थ समयभेया तत्तिया तत्थ द्वितिभेया लन्भंति । तं जहा-उक्कस्सिया द्विती, समऊणा उक्कस्सिया द्विति, एवं बिसमऊणा, तिसमऊणा, जाव एगिदियस्स सव्वजहन्निया द्वितित्ति । 'हेट्ठा खवणाइसु संतराइं पित्ति-एगिदियजहन्नगढितीतो हेट्ठा 'खवणादिसुत्ति-खवणकरणे आदिसद्देण उव्वलणे विखवणउव्वलणकिरियं पडुच्च 'संतराति पित्ति-एगिदियजहन्नहिति संतराइं पिलब्भंति | निरंतराइं पि लभंति । कहं ? भण्णइ-एगिदियजहन्नगढितीतो बितियं द्वितिखंडगं पलिओवमस्स संखेजतिभागं छिंदति जाव चरिमसमतो, द्वितिविसेसा लब्भंति अंतोमुहत्तं कालं। किं कारणं ? हेद्वतो खिजतित्ति किच्चा। तं ठितिखंडगं उकिरिज्जमाणं उक्किन्नं भवति पलिओवमस्स संखेजतिभागं हेट्ठतो ऊसरइ एक्कसराते । एवणा। पुणो CREDIDOS 445CREENERY
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy