________________
स्थिति
बन्धप्ररू. पणा.
| पुरिसे'त्यादि । पुरुष-पुरुषवेदे हास्ये रतौ 'देवद्विके'-देवगतिदेवानुपूर्वीरूपे 'खगतौ चेष्टायां'-प्रशस्तविहायोगतौ दशसागरोपमकोटीकर्मप्रकृतिः कोव्य उत्कृष्टा स्थितिः । दशवर्षशतानि चाबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः ॥ ७१॥ -
। (उ०)-त्रिप्रकारे.मोहे-मोहनीये मिथ्यात्वलक्षणे दर्शनमोहनीये, षोडशकषायलक्षणे कषायमोहनीये, नपुंसकवेदारतिशोकमयजु. ॥१६४॥
गुप्सारूपे च नोकषायमोहनीये, यथासंख्यमुत्कृष्टा स्थितिः सागरोपमकोटीकोटयः सप्ततिश्चत्वारिंशद्विशतिश्च, यथासंख्यमेव च सप्त | चत्वारि द्वे च वर्षसहस्रे अबाधाकालोऽबाधाकालहीनश्च कर्मदलिकनिषेकः । इह नोकषायशब्देन प्रतिनियतप्रकृतीनां ग्रहणमितरासामुक्तवक्ष्यमाणत्वेन सामान्यशब्दस्य विशेषपरत्वादित्यवसेयम् । पुरुषे पुरुषवेदे हास्ये रतौ देवद्विके-देवगतिदेवानुपूर्वीरूपे-खगइत्ति
लुप्तविभक्तिको निर्देशः, चकारः समुच्चयार्थः, तत इष्टायां-प्रशस्तायां खगतौ विहायोगतावित्यर्थः, दशसागरोपमकोटीकोटय उत्कृष्टा EXIस्थितिः, दशवर्षशतानि चाबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः ॥७१॥
थिरसुभपंचगउच्चे चेवं संठाणसंघयणमूले । तब्बीतियाइ बिवुड्डि अट्ठारससुहुमविगलतिगे ॥ ७२ ॥ । (चू०)–'थिरसुभपंचगउच्चे चेवं संठाणसंघयणमूले'त्ति। थिरसुभपंचगत्ति-सुभसुभगसुस्सरआदेजजसकित्ती उच्चागोय बजरिसभसमचउरंसस्स य सव्वेसिं दस सागरोवमकोडाकोडी 'तब्बीतियाति बिवुड्डि'त्ति-संठाणसं-18 घयणाणं बितियाणं बार सागरो०,तेसिं चेव ततियाणं चोद्दस सागरो०, तेसिं चेव चउत्थाणंसोलस सागरोवम
कोडाकोडीओ, 'अट्ठारस सुहमविगलतिगे'त्ति-तेसिं चेव पंचमाणं, सुहुमअप्पज्जत्तगसाहारणबेइंदियतेइंदियचउ-12 मारिदियजाइणामाणं, अट्ठारससागरोवमकोडाकोडीतो । अट्ठारसवाससयाणि अबाहा, अबाहूणिया कम्महिती १
OMARCOTICccast
॥१६४॥