________________
४) पनाम्नस्तु बन्धोत्कृष्टत्वेन बन्धोदयावलिकाद्विकरहितेवोत्कृष्टस्थितिरुदीरणायोग्या भवतीति कथमुच्यतेऽन्तर्मुहत्तोंनेति ? उच्यते, इह |
देव एवोत्कृष्टसंक्लेशवानेकेन्द्रियैकयोग्यानामातपस्थावरैकेन्द्रियजातीनामुत्कृष्टां स्थिति बध्नाति, नान्यः, स च तां बद्ध्वा तत्रैव देवभवेऽन्तर्मुहूर्त यावत्तिष्ठति, ततः कालं कृत्वा बादरपृथ्वीकायिकेघृत्पद्य शरीरपर्याच्या पर्याप्तः सनातपनामोदये वर्तमानस्तदुदीरयति, ततस्तस्यैवमन्तर्मुहूर्त्तहीनैवोत्कृष्टस्थितिरुदीरणायोग्या भवतीति । आतपग्रहणं चोपलक्ष गं, तेनान्यासामपि स्थावरैकेन्द्रियजातिनरक| द्विकतिर्यग्द्विकौदारिकसप्तकान्त्यसंहनननिद्रापश्वकरूपाणामेकोनविंशतिप्रकृतीनामनुदये बन्धोत्कृष्टानामन्तर्मुहत्तौनोत्कृष्टस्थितिरुदीरणायोग्या ज्ञातव्या । तत्र स्थावरकेन्द्रियजातिनरकद्विकानां भावना जातैव, शेषाणां क्रियते-तत्र नारकस्तियग्निकौदारिकसप्तकान्त्यसंहननानामुत्कृष्टां स्थिति बद्ध्वा ततो मध्यमपरिणामः सँस्तत्रैवान्तमुहूत स्थित्वा तिर्यस्पन उत्कृटामुद्दीरणां करोति, निद्रापश्चकस्य | चानुदये उत्कृष्टसंक्लेशेनोत्कृष्टस्थिति बद्धा ततोऽन्तर्मुहूर्तात्यये निद्रोदये उत्कृष्टाप्सुदीरणां करोतीति ॥३३॥
तित्थयरस्स य पल्लासंखिज्जइमे जहन्नगे इत्तो। थावरजहन्नसंतेण समं अहिंगं व बंधतो ॥३४॥ गंतूणावलिमित्तं कसायबारसगभयदुगंच्छाणं । निद्दाइपंचगस्स य आयावुज्जोयनामस्स ॥३५॥ (चू०)-तित्थगरणामाए खवियसेसाए पलितोवमस्स असंखेजभागमेत्ता ठिती सजोगिपढमसमए चेव उ| क्कोसिया ठितीउदीरणा होति । उक्कोससामित्तं भणियं।।
इयाणिं जहण्णसामित्तं भण्णइ-'जहण्णगे एत्तो'। जहण्णद्वितीउदीरणासामित्तं भण्णइ। 'थावरजहण्णसंतेण