________________
मप्रकृतिः
स्थित्युदो. रणा
DAUGKAS sva
समं अहिगं व बंधंतोत्ति। एगिदियस्स सव्वखुड्डगं सत्तं,थावरजहण्णसंतेण सम, समं णाम सरिसं, ततोतुल्लं वा, अहियं वा बन्धमाणो 'गंतृणावलियभित्तोत्ति-एगिदियपातोग्गे सबजहण्णे संतकम्मे जाए आवलियमेत्तं गंतृण 'कसायबारसगभयदुगंछाणं णिद्दातिपंचगस्सयआतावुजोवणामस्स-संजलणवजा बारस वि कसाया भय दुर्गच्छा णिद्दापणगं आयावउज्जोवं एतेसिं एक्कवीसाए कम्माणं सो चेव एगिदियउ जहन्नियं ठितिउदीरणं करेति । कहं ? भण्णइ-चारसकसाय(भय)दुगंछाणं णिहापणगाणं च धुवबन्धित्ताउ खुड्डुगयरा ठिति ण लब्भति। आया. वुज्जोवाणं ठिति पडिवक्खस्स अभावातो ततो अण्णा जहण्णा ण लग्भतित्ति ॥३४-३५।। ___ (मलय०)-'तित्थयरस्स'त्ति । इह पूर्व तीर्थकरनाम्नः स्थितिं शुभैरध्यवसायरपवापवर्त्य पल्योपमासंख्येयभागमात्रा शेषीकृता । ततोऽनन्तरसमये उत्पन्न केवलज्ञानः सन् तामुदीरयति । उदीरयतश्च प्रथमसमये उत्कृष्टोदीरणा । सर्वदेव चेयन्मात्रैव स्थितिरुत्कृष्टा तीर्थकरनाम्न उदीरणाप्रायोग्या प्राप्यते, नाधिकेति । तदेवमुक्तमुत्कृष्टस्थित्युदीरणास्वामित्वम् । सम्प्रति जघन्यस्थित्युदीरणास्वामित्वमाह'जहन्नगे इत्तो। इत ऊर्ध्व जघन्ये-जघन्यस्थित्युदीरणायां स्वामित्वमभिधीयते । प्रतिज्ञातमेव निर्वाहयति-'थावर इत्यादि। स्थावरस्य सतो यजघन्यं-सर्वस्तोकं स्थितिसत्कर्म तेन सममधिकं वा मनाग्मात्रेणाभिनवं कर्म स एव सर्वजघन्यस्थितिकर्मा स्थावर एकेन्द्रियो बध्नन् बन्धावलिकां गत्वा-बन्धावलिकायामतीतायामित्यर्थः, आद्यद्वादशकषायभयजुगुप्सानिद्रापञ्चकातपोद्योतनाम्नामेकविंशतिप्रकृतीनां जघन्यां स्थित्युदीरणां करोति । इहातपोद्योतवर्जानामेकोनविंशतिप्रकृतीनां ध्रुवबन्धित्वादातपोद्योतयोस्तु प्रतिपक्षाभावात् अन्यत्र जघन्यतरा स्थितिर्न प्राप्यते, तत एकेन्द्रिय एव यथोक्तस्वरूप आसां प्रकृतीनां जघन्यस्थित्युदीरणास्वामी ॥३४-३५।।
EDDCO222