SearchBrowseAboutContactDonate
Page Preview
Page 878
Loading...
Download File
Download File
Page Text
________________ (उ०)-तीर्थकरस्य पूर्व शुभैरध्यवसायरपवर्त्यापवर्त्य शेषीकृते पल्योपमासंख्येयभागमात्रे सयोगिकेवलिनः प्रथमसमये उत्कृष्टोदीरणा प्रवर्तते, सर्वदेवोत्कर्पतोऽपीयन्मात्रैव स्थितिरुदीरणायोग्या तीर्थकरनाम्नः प्राप्यते, नाधिका, उक्तं च-हयसेसा तित्थठिई | पल्लासंखिज्जमितिया जाया। तीसे सजोगिपढमे समए उदीरणुक कोसा ॥" आयुषां तु चतुर्णामपि स्वस्वोत्कृष्टस्थितिबन्धादृद्ध| मुदयाघसमये उत्कृष्टा स्थित्युदीरणा । तदेवमभिहितमुत्कृष्टस्थित्युदीरणास्वामित्वम्, अथ जघन्यस्थित्युदीरणास्वामित्वनिरूपगं प्रतिजानीते-'जहन्नगे इत्तो'। इतः-ऊवं 'जघन्ये'-जघन्यस्थित्युदीरणायां स्वामित्वमभिधीयते। प्रतिज्ञातमेवाह-'स्थावर इत्यादि । स्थावरस्य सतो यजघन्यमतिहीनं 'सदिति-स्थितिसत्कर्म तेन सममीषन्मात्रेणाधिक वाऽभिनवं कर्म बध्नन् स एव सर्वजघन्यस्थितिसत्कर्मा स्थावरो बन्धावलिकां गत्वा-बन्धावलिकायां व्यतीतायामित्यर्थः, आद्यद्वादशकपाय भयजुगुप्सानिद्रापश्चातपोद्योतनाम्नामे कविंशतिप्रकृतीनां जघन्यां स्थित्युदीरणां करोति । इहातपोद्योतरहितानामेकोनविंशतिप्रकृतीनां ध्रुवबन्धित्वादातपोद्योतयोस्त्वपतिपक्षत्वात्प्रकारान्तरेणान्यत्र जघन्यतरस्थित्युदीरणाया अमाप्तयथोक्तस्वरूप एकेन्द्रिय एवासां प्रकृतीनां जघन्यस्थित्युदीरणास्वामी प्रोक्तः।।३४-३५॥ एगिदियजोग्गाणं इयरा बंधित्तु आलिगं गंतुं। एगिदियागए तढिइए जाईणमवि एवं ॥३६॥ ___ (चू०)-'एगिंदियजोग्गाणं इयरा वन्धितु आलिगं गंतु'त्ति। एगिदियस्स उदीरणाजोग्गा जे कम्मा ते एगिदियजोग्गा, 'इयरा बन्धित्तु'त्ति-तेसिं पडिवक्खे बन्धित्तूणं अंतोमुहत्तं ततो वेदिजमाणकम्मं बन्धित्तुमाढत्तस्स आवलियं गंतुत्ति-आवलियं गंतृणं, आवलियापढमसमयबद्धा लया वितीयावलियाए पढमसमए उदीरणं एति. १ पञ्चसंग्रह उदीरणाकरण गा० ३१
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy