________________
त्ति तम्मि समए जहन्निया ठिती उदीरणा ण लब्भति, तम्हा पढमावलियाए चेव चरिमसमए पुव्वकालबद्धस्स कर्मप्रकृतिः कम्मस्स जहणिया द्वितीउदीरणा लब्भति । के ते एगिदियजोग्गा कम्मा ? भण्णइ-एगिदियजातीथावर-स्थित्युदी
सुहमसहारणाणि, एते[ण] एगिदियजोग्गा । कम्मा? भण्णइ-एगिंदियजातीए जहण्णठितीसंतकम्मिगो इयराउ रणा चत्तारि जातीतो पडिवाडीए बंधित्तु एगिदियजाति बंधित्तुमाढत्तो, ततो बन्धपढमसमयाउ आवलियं गंतुं बन्धावलियाए चरिमसमए पुब्ववद्धा एगिदियजातीए जहणियं द्वितिं उदीरेति । थावरसुहुमसाहारणाणं पि अ| पप्पणो पडिवक्खं बन्धिऊणं पुणो तं पगतिं वन्धिउमाढत्तो, ततो बन्धावलियाए चरिमसमए पुब्बयद्धाए | एगिदियपाउग्गाए जहरिणयाए ठितीउदीरणा लब्भति । 'एगिदियागए तहितीए जाईणमवि एवं'-एगिदियाओ
आगओ एगिंदियागओ, तंमि एगिदियागए एगिदियपातोग्गा जहणिया द्वितीउदीरणा लन्भति। 'जातिणमपि | एवं च'त्ति-बेइंदियतेइंदियचउरिंदियजातीणं पि एवं चेव कित्तणयं होइ । एगिदियो जहण्णगहितिसंतकम्मितो तओ उवहिनु बेइंदिएसु उववण्णो । तओ पुठवगटुं (बवा)बेइंदियजाई वेइत्तुमाढत्तो । तम्मि चेव समए एगिदियजाइ यन्धित्तुमाढत्तो, सो सव्वमहं तिबन्धगद्धं बंधिउं तओ तेइंदियचउरिदियपंचिंदियजाइउ एवं चेव | बन्धितु उक्कोसं बन्धगद्धं सम्वासिंबन्धगद्धाणं अंतोमुहुत्तं, तओ बेइंदियजाई बंधिउमाढत्तो, ततो बेइंदियजाति तबन्धावलियाए चरिमसमए एगिदियजहण्णसंतकम्माउ एवतिकालेण अणियाए बेबंदियजातीए जहणिया | द्वितीउदीरणा । एवं तेइंदियचउरिंदियजातीणं पि भाणियब्वं ॥३६।।