SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ *E STIVESTOS 22SL गतिक्रान्तानि तावन्त्यतिक्रम्य गत्वा द्वितीयं संख्ययभागाधिकं स्थानं वक्तव्यम् । तान्यपि संख्येयभागाधिकानि स्थानान्युपदर्शितप्रकारेण तावद्वाच्यानि यावत्प्रथमसमानि भवन्ति-प्रथमकण्डकतुल्यानि भवन्तीत्यर्थः। ततः पूर्वपरिपाट्या संख्येयभागाधिकस्थानप्रसङ्गे 'संख्येयगुणोत्तरं'-संख्येयगुणाधिकं स्थानमेकं वक्तव्यम् ।। ३४॥ (उ०)-ततः पुनरप्यनन्तभागवृद्धानां स्थानानां कण्डकमभिधाय एकं संख्ययोत्तरमिति-संख्येयभागाधिकं स्थानं वक्तव्यम् । एत्तो' त्ति-इतः संख्येयभागाधिकात् स्थानात् परतो मूलादारभ्य यावन्त्यनुभागबन्धस्थानानि प्रागतीतानि तान्यतीत्य-गत्वा द्वितीयं संख्येयभागाधिकं स्थानं वक्तव्यम् । तान्यपि संख्येयभागाधिकानि स्थानानि तावद्वाच्यानि यावत्प्रथमसमानि भवन्ति, प्रथमकण्डकतुल्यानि ५ भवन्तीत्यर्थः। ततः पूर्वोक्तदिशा संख्येयभागाधिकस्थानप्रसङ्गे संख्येयगुणोत्तरं-संख्येयगुणाधिकं स्थानमेकं वक्तव्यम् ।।३४। एत्तो तीयाणि अइच्छिआण बितियमवि ताणि पढमस्स। तुल्लाणऽसंखगुणियं एक्कं तीयाण इक्कम्म॥३५॥ | बितियं ताणि समाइं पढमस्साणंतगुणियमेगं तो। तीयाणऽतिच्छियाणं ताणि वि पढमस्स तुल्लाणि॥३६॥ | (चू०) ततो संखेजगुणुत्तरातो अज्झवसाणट्ठाणातो तीताणि अज्झवसाणट्ठाणाणि गंतृणं बितितं संखेजगुणुत्तरं अज्झवसाणहाणं उद्वेति । 'ताणि पढमस्स तुल्लाणि'त्ति-ताणि संखेजगुणुत्तराणि अज्झवसाणट्ठाणाणि अंत-15 रंतरे उहिताणि ताणि मूल्लिल्लअणंतभागुत्तरवट्रिट्ठाणेहिं तुल्लाणि । 'असंखिजगुणियं एक्कं'ति-संखेजगुणुत्तराणं अज्झवसाणट्ठाणाणं कंडगं गंतूणं पुणो संखेजगुणुत्तरं द्वाणं उद्वेतित्ति?ण उद्वेति, तंमि हाणे असंखेजगुणुत्तरं पक्कं
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy