________________
कर्मप्रकृतिः
॥९२॥
ठाणं उद्देति । 'तीयाणतिकम्म'-हिडिल्लाणि सव्वट्ठाणाणि अतिच्छिऊण पुणो बीयं असंखेजगुणुत्तरं अज्झवसाणट्ठाणं उद्वेति । 'ताणि समाणि पढमस्स'त्ति-ताणि असंखेजगुणन्भहिगट्ठाणाणि अंतरंतरे उहिताणि पढमस्स 2 अनुभागअणंतभागवडिकंडगस्स तुल्लाणि। 'अणंतगुणियमेगं तोत्ति-असंखेजगुण भहिगाणं अज्झवसाणट्ठाणाणं कंडगं
बन्धप्ररू
पणा. गंतृण पुणो असंखेजगुणब्भहितं हाणं उठेति त्ति?ण उट्ठविवति, तमिट्ठाणे एक्कं अर्णतगुणन्भहित हाणं उतुति|त्ति।'तीताणतित्थिताणं'ति-सव्वाणि तीताणि हाणाणि अतिच्छितुण वितितं अणंतगुणवडिहाणं उट्टेति। पुणो तत्तिाणि चेव अज्झवसाणवाणाणि अतिच्छिऊण तइयं अणतगुणवडिट्ठाण उद्वेति । 'ताणि वि पढमस्स तुल्लाजित्ति-ताणि वि अंतरंतरे उद्विताणि अणतगुणवभिट्ठाणाणि मूलिल्लअणतभागवडिकंडगतुल्लाणि। ततो अंति-14 मातो अणंतगुणवड्डिट्ठाणातो मूल्लिल्लाति पंचवि वडिट्ठाणाई गंतृणं अणतगुणवडिट्ठाणं उद्वेति त्ति? न उढियं। एतं पढम छट्ठाणगं। एतमि छट्ठाणगे कंडगाणि अस्थि-अणंतभागवडिकंडकं, असंबिवभागवडिकंडगं, संखिजभाग| वडिकंडगं, संग्विजगुणवडिकंडगं, असंखेजगुणवडिकंडगं, अणंतगुणवडिकंडगं ॥ ३५-३६॥ । | (मलय०)-एत्तो ति-इतः संख्येयगुणोत्तरादनुभागबन्धस्थानात यावन्ति मूलत आरभ्य प्रागतीतानि-अतिक्रान्तान्यनुभागवन्ध| स्थानानि तावन्त्यतिक्रम्य द्वितीयं संख्येयगुणाधिकं स्थानं वक्तव्यम् । तान्यप्येवं तावद्वक्तव्यानि यावत्प्रथमस्थानन्तभागवृद्धस्थानकण्डकस्य तुल्यानि भवन्ति । ततः पूर्वपरिपाट्या पुनः संख्येयगुणाधिकस्थानप्रसङ्गे संख्येयगुणाधिकं स्थानमेकं वक्तव्यम् । ततो मूलत आरभ्य यावन्त्यतीतानि तावन्ति भूयोऽप्यतिक्रम्य गत्वा द्वितीयकमसंख्येयगुणाधिकं स्थानं वक्तव्यम्। 'विइयं ति-तान्यप्यसंख्येयगुणाधि
DEMOIRODriSINCENase
%3D