________________
कर्मप्रकृतिः
॥९
॥
NEPARASITaraCAKCare
कण्डकमभिधाय ततः परमेकं संख्येयभागोत्तरं-संख्येयभागाधिकमेकं स्थानं द्रष्टव्यम् ॥३३॥
(उ०)-अथ षट्स्थानकप्ररूपणा क्रियते--तस्मात् प्रथमात् कण्डकात्परमेकमनुभागवन्धस्थानमसंख्येयेन भागेनाधिकं पूर्वस्थानग- अनुभागतस्पर्द्धकापेक्षयाऽसंख्येयभागाधिकः स्पर्द्धकरधिकं द्रष्टव्यमित्यर्थः। ततः पुनरप्यनन्तभागोत्तरं कण्डं यथोत्तरमनन्तभागवृद्धानां स्थानानां
बन्धप्ररूकण्डकम् । ततः पुनरप्येकमसंख्येयभागाधिकं स्थानम् । एवमनन्तभागवृद्धकण्डकव्यवहितान्यसंख्येयभागाधिकानि स्थानानि तावद
पणा. क्तव्यानि यावत्पूर्वतुल्यानि भवन्ति, कपडकमात्राणि भवन्तीत्यर्थः ॥३३॥
एक्कं संखेज्जुत्तरमेत्तोतीयाणतिच्छिया बिइयं । ताणि वि पढमसमाइं संखेजगुणोत्तरं एकं ॥३४॥ | (चू०) ततो असंखेजभागुत्तरातो पुणो एक्कं अणंतभागुत्तरं कंडगं गंतणं एक्कंसंखेजतिभागुत्तरं ठाणं उठेति ।
'एत्तोऽतीयाणऽतित्थिया बितितंति-पुणो मृलतो आढवेत्तु जत्तियाणि अज्झवसाणट्ठाणाणि गताणि ततिताणि | अण्णाणि अज्झवसाणट्ठाणाणि गंतण बितीयं संखेजभागुत्तरंटाणं उद्देति । पुणो ततियाणि चेव अज्झवसाणट्ठा| णाणि गंतणं ततितं संखेज भागुत्तरं अज्झवसाणं ठाणं उदेति । एवं अंतरंतरे जाणि संखेज भागुत्तराणि अज्झवसाणट्ठाणाणि 'ताणि वि पढमसमाईति-ताणि वि मलिल्लकंडगतुल्लाणि जाव पुण्णाणि। ताहे 'संखेजगुणोत्तरं एक्कं'ति-संखेजभागुत्तरं कंडगं गंतणं पुणो संखेनभागुत्तराई उद्वेति ति? ण उट्टेइ, तम्मिट्ठाणे एक्कं संखेजगुणुत्तरं ठाणं उठेति ॥ ३४॥
115॥९१॥ (मलय०)-तथा चाह-'एगं' ति । 'एत्तो' त्ति-इतः संख्येयभागाधिकात् स्थानात् परतो मूलादारभ्य यावन्त्यनुभागबन्धस्थानानि प्रा