________________
242ve
DANEARCSHOCKIN
नान्तिमस्पर्द्धकचरमवर्गणाया द्वितीयस्थानाद्यवर्गणायाश्चान्तरं सर्वजीवानन्तगुणं वाच्यमित्यर्थः। तच्च द्वितीयस्थानमनन्तभागोत्तरं यथोनरानन्तभागाधिकस्पर्द्धकान्वितमित्यर्थः । एवं यथोत्तरमनन्तभागवृद्धानि स्थानानि तावद्वाच्यानि यावद कुलासंख्येयभागगताकाशप्रदेश
प्रमाणानि भवन्ति । एतेषां समुदाय एकं कण्डकम् । एतच्चानन्तभागोत्तरस्थानसमुदायरूपत्वादनन्तभागोत्तरं कण्डकम् । एषा कण्डकप्ररूपणा। 9 एक्कं असंखभागेणणंतभागुत्तरं पुणो कंडं । एवं असंखभागुत्तराणि जा पुवतुल्लाई ॥ ३३ ॥ 4 (चू०) ततो एक्कं असंखेजतिभागवडिहाण उट्टेति । 'अणंतभागुत्तरं पुणो कंडंति-ततो पुणो अणंतभाग
महिअं बितिअं अज्झवसाणहाणं ति । एवं अणंतभागभहिआणि अंगुलस्स असंखेजतिभागमेत्ताणि गताणि। ततो पुणो एक्कं असंखेजतिभागन्भहितं हाणं उद्देति । पुणो अणतभागभहिगाणि अज्झवसाणहाणाणि अंगु| लस्स असंखेजतिभागमेत्ताणि । पुणो एबकं असंखेजतिभागं अज्झवसाणहाणं । एवं णेयध्वं जाव जाणि अंतरंतरे उद्देति असंखेजतिभागभहिगट्टाणाणि। ताणि अंगुलस्स असंखेजतिभागमेत्ताणि उहिताणि 'जा पुव्वतुल्लाणि' जाव पुब्वकंडगतुल्लाणि ॥ ३३॥ __(मलय०) इदानीं सूत्रमनुस्रियते—'एगं'ति। ततः प्रथमात् कण्डकादुपरि एकमनुभागबन्धस्थानम् । 'असंखभागेण'-असंख्येयेन | | भागेनाधिकं द्रष्टव्यं पूर्वस्थानगतस्पर्धकापेक्षयाऽसंख्येयभागाधिकैः स्पर्धकैरधिकं द्रष्टव्यमित्यर्थः । ततः पुनरप्यनन्तभागोत्तरं कण्डं-यथोत्तरमनन्तभागवृद्धानां स्थानानां कण्डकम् । ततः पुनरप्येकमसंख्येयभागाधिकं स्थानम् । एवमनन्तभागवृद्धकण्डकव्यवहितान्यसंख्येयभागाधिकानि स्थानानि तावद्वक्तव्यानि यावत्पूर्वतुल्यानि भवन्ति, कण्डकमात्राणि भवन्तीत्यर्थः । ततः पुनरप्यनन्तभागवृद्धस्थानानां