SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥११८॥ GE | रुषो वा जातो यो मासपृथक्त्वाभ्यधिकवर्षाष्टकेतिक्रान्ते क्षपणायोद्यतते । तस्य नपुंसकवेदं क्षपयतश्चरमसंच्छोभे सर्वसंक्रमेण नपुंस| कवेदस्योत्कृष्टः प्रदेशसंक्रमः ॥८४॥ संक्रमकरणे इत्थीए भोगभूमिसु जीविय वासाणसंखियाणि तओ। हस्सठिई देवत्ता सव्वलहुं सव्वसंछोभे ॥८५॥ | प्रदेश संक्रमः। (चू०)-'इत्थीए'-इत्थिवेदस्स भोगभूमिसु'त्ति-भोगभूमिगेसु'जीवियवासाणसंखियाणि'-तत्थ असंखेजाणि PI वरिसाणि इत्थिवेदं पूरेत्तु 'तओहस्सद्वितिंदेवत्ता'-ततो पलितोवमस्स असंखेलतिभागेणं अकालमच्चुणा हस्सठि| तिएसु देवेसु उववण्णो। तत्थ दसवाससहस्साणि जीवितृणं ततो-तिण्ह अण्णयरवेतो मणुस्सो जातो। 'सब्व| लहुँति-अट्ठवासिगो सत्तमासभहिगो खवणाए अन्भुहितो सो। 'सव्वसंछोभे' इति-गुणियकम्मंसिगो चरिमसंच्छो भे) वट्टमाणो इत्थिवेदस्स उक्कोसपदेससंकमगो॥ ८॥ (मलय०) 'इत्थीए' त्ति । भोगभूमिषु भूयो भूयोऽसंख्येयवर्षाणि यावत् स्त्रीवेदं बद्धा ततः पल्योपमासंख्येयभागे गते सति अकालमृत्युना मृत्वा हस्वस्थिति दशवर्षसहस्रप्रमाणां देवायुषो बचा देवत्वेनोत्पन्नः । तत्रापि तमेव स्त्रीवेदमापूर्य स्वायुःपर्यन्ते मनुजेषु मध्येऽन्यतरवेदसहितो जातः । ततो लघु-शीघ्रं क्षपणायोद्यतः। ततः 'इत्थीए' त्ति-तस्य स्त्रीवेदस्य क्षपणसमये चरमसंच्छोभे म५॥११॥ सर्वसंक्रमेणोत्कृष्टः प्रदेशसंक्रमो भवति । इहैवमेव स्त्रीवेदस्योत्कृष्टमापूरणमुत्कृष्टश्च प्रदेशसंक्रमः केवलज्ञानेनोपलब्धो नान्यथेत्येषेव युतिस्त्रानुसतव्या, न युक्त्यन्तराणि, युक्त्यन्तराणां चिरन्तनग्रन्थेष्वदर्शनतो निर्मूलतयाऽन्यथापि कर्तुमशक्यत्वात् । एवमुत्तरत्रापि ६ यथायोग तथैव केवलज्ञानेनोपलम्भादित्युत्तरमनुसरणीयम् ॥८५॥ DISDIOSSD
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy