SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ जना क्षपणा, तत एषाम्-अनन्तानुबन्धिनां चरमसंछोभे सर्वसंक्रमेणोत्कृष्टः प्रदेशसंक्रमो भवति ।। ८३ ।। __(उ०) स गुणितकांशः सप्तमक्षितौ वर्तमानो भिन्नमुहूर्ते शेषे आयुषि तच्चरमावश्यकानि तस्मिन् भवे यानि चरमावश्यकानि ।। | योगयवमध्यादुपरि मुहूर्तावस्थानादिलक्षणानि तानि कृत्वेह तस्याः सप्तमपृथिव्या उद्धृत्यानन्तरभवे सम्यक्त्वमुत्पाद्य वेदकसम्यग्दृष्टिः ।। सन् संयोजनान्-अनन्तानुबन्धिनो विसंयोजयति, विसंयोजना क्षपणा, तत एतस्य संयोजनाविसंयोजकस्यैषाम् अनन्तानुबन्धिनां चर| मसंच्छोभे सर्वसंक्रमेणोत्कृष्टः प्रदेशसंक्रमो भवति ।।८३।। | ईसाणागयपुरिसस्स इत्थियाए व अट्ठवासाए । मासपुहुत्तब्भहिए नपुंसगे सव्वसंकमणे ॥ ८४॥ जज (चू०)-'इसाणागयपुरिसरस इत्थिगाए व'-ईसाणदेवो गुणितकम्मंसिगो चेव संकिलेसेणं एगिदियपातोग्गं बंधमाणो णपुंसगवेदं भूयो २बंधित ततो चुतो इत्थी वा पुरिसो वा जातो 'अट्ठवासाए मासपुहुत्तभहिते'-अट्ठ८ वासिगो सत्तमासभतिगो तस्स खवणाए अन्भुद्वितस्स 'णपुंसगे सञ्चसंकमेण'-णपुंसगवेदस्स सव्यसंछोभे गुणितकासितस्स उक्कोसो पदेससंकमो लब्भति ॥८४॥ ___ (मलय०)-'ईसाणागय' त्ति-ईशानदेवो गुणितकांशः संवलेशपरिणामेनैकेन्द्रियप्रायोग्यं वनन् नपुंसकवेदं भूयो भूयो बद्ध्वा २ तत ईशानाच्च्युतः सन् स्त्री वा पुरुषो वा जातः । ततो मासपृथक्त्वाभ्यधिकेष्वष्टसु वर्षेष्वतिक्रान्तेषु क्षपणायोद्यतते । तस्य नपुंसकवेदं क्षपयतश्चरमसंच्छोभे सर्वसंक्रमेण नपुंसकवेदस्योत्कृष्टः प्रदेशसंक्रमो भवति ॥८४॥ (उ०)-ईशानदेवो गुणितकाशः संक्लेशपरिणामेनैकेन्द्रियप्रायोग्यं बधन्नपुंसकवेदं भूयो भूयो बद्ध्वा ततच्युतः सन् स्त्री वा पु GcreRTROADING
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy