________________
(उ०) यो भोगभूमिषु भूयो भूयोऽसङ्खथयानि वर्षाणि यावन्संक्लेशेन स्त्रीवेदं बद्ध्वाऽऽपूर्य च प्रकृत्यन्तरदलिकसंक्रमेण पल्योपमा-1 सङ्खयेयभागे गते सत्यकालमृत्युना मृत्वा हस्वस्थितिं दशवर्षसहस्रप्रमाणां देवायुषो बद्ध्वा देवत्वेनोत्पन्नस्तत्रापि तमेव स्त्रीवेदमापूर्य 54 वायुःक्षये मनुजेषु मध्येऽन्यतरवेदसहितो जातः। ततो लघु-शीघ्रं क्षपणायोद्यतः । तस्य स्त्रीवेदस्य क्षपणसमये चरमसंच्छोभे 'सव्व' त्ति-12)
सर्वसंक्रमेणोत्कृष्टः प्रदेशसंक्रमो भवति । इहेत्थमेव स्त्रीवेदस्योत्कृष्टापूरणोत्कृष्ट प्रदेशसंक्रमसंभवः केवलज्ञानेनोपलब्धो नान्यथेति नान्या युक्तिम॒ग्या । इयमेव युक्तिरुत्तरत्रापि यथायोगमनुसतव्या ॥८५॥ वरिसकरित्थिं पूरिय सम्मत्तमसंखवासियं लहियं । गंता मिच्छत्तमओ जहन्नदेवदिई भोच्चा ॥८६॥
(चू०) 'वरिसवरं'-नपुंसगवेदं । णपुंसगं ईसाणे पूरित्तु इत्थिवेयं भोगभूमिगेसु पूरित्तु तओ संमत्तं लद्धणं | पलितोवमस्स असंखेजतिभागं जीवित्ता 'गंता मिच्छत्तमओ'-अंते मिच्छत्तं गंतूण जहणिगं देवठितिं बंधित्तु
कालगतो जहण्णगठितिगेसु देवेसु उप्पण्णो, ततो अन्तोमुहुत्तेण सम्मत्तं पडिवण्णो ॥८६॥ | (मलय०)-'वरिसवर' त्ति । वर्षवरो नपुंसकवेदः, तमीशानदेवलोके प्रभूतकालमापूर्य भूयो भूयो बन्धेन दलिकान्तरसंक्रमणेन च | खायुःक्षये ततश्युत्वा संख्येयवर्षायुष्केषु मध्ये समागत्य पुनरसंख्येयवर्षायुष्केषु मध्ये समुत्पन्नः। तत्रासंख्येयवर्षाणि यावत् स्त्रीवेदमा| पूर्य ततोऽसंख्येयवर्षाणि यावत् सम्यक्त्वं लब्ध्वा-आसाद्य तद्धेतुकं च पुरुषवेदं तावन्ति वर्षाणि यावत् बनन् तत्र स्त्रीवेदनपुंसकवेद-17 | योर्दलिकं निरन्तरं संक्रमयति । ततः पल्योपमासंख्येयभागमात्रं सर्वायुःप्रमाणं जीवित्वा पर्यन्ते च मिथ्यात्वमासाद्य ततो जघन्यस्थितिषु दशवर्षसहस्रप्रमाणस्थितिषु देवेषु मध्ये समुत्पन्नः। तत्र समुत्पन्नः सन् अन्तर्मुहूर्तेन कालेन सम्यक्त्वं प्रतिपद्यते ॥८६॥
GIRRORSCIRE