SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः संक्रमकरणे प्रदेशसंक्रमः। ॥११९॥ | (उ०)-वर्षवरो–नपुंसकवेदस्तमीशानदेवलोके भूयो भूयो बन्धेन दलिकान्तरसंक्रमणेन च प्रभूतकालमापूर्य स्वायुःक्षये ततश्र्युत्वा | सङ्घयेयवर्षायुष्केषु समुत्पद्य पुनरसङ्खथेयवर्षायुष्केषु गत्वा तत्रासङ्ख्येयानि वर्षाणि यावत्स्त्रीवेदमापूर्य ततोऽसङ्खथेयानि वर्षाणि यावत्सम्यक्त्वं लब्ध्वा-आसाद्य तहेतुकं च पुरुषवेदं तावन्ति वर्षाणि वनस्तत्र स्त्रीवेदनपुंसकवेदयोर्दलिकं निरन्तरं संक्रमयति । ततः पल्योपमासङ्घयेयभागमात्र सर्वायुःकालं जीवित्वा पर्यन्ते च मिथ्यात्वं गत्वा ततो जघन्यस्थितिषु दशवर्षसहस्रप्रमाणस्थितिषु देवेषु मध्ये समुत्पद्यते । तत्र च समुत्पन्नः सन्नन्तर्मुहुर्तेन कालेन सम्यक्त्वं प्रतिपद्यते ॥८६॥ आगंतु लहं पुरिसं संलभमाणस्स परिसवेयस्स । तस्सेव सगे कोहस्स माणमायाणमवि कसिणो ॥८७॥ (चू०)-'आगंतु'त्ति। ततो चुतो 'लहं'तिमासपुहत्तट्टवासिगो 'पुरिसं संछुभमाणस्स'त्ति-खवणाए उवट्ठियस्स | पुरिसवेदं चरिमसंछोभणाए संछुभमाणस्स पुरिसवेदस्स उक्कोस्सगो पदेससंकमो संसारे उवचियस्स दलियस्स गुणसंकमेण संचियस्स चरिमसंछोभे होइ । दोहिं आवलियाहिं बन्धवोच्छेदो होहिति त्ति जं तंमि काले दलितं बद्धं तण्णं [होति संसारोवचियं मोत्तुं सेसस्स उकोसो पदेससंकमो भवति । 'तस्सेव सगे कोहस्स-तस्सेव पुरिसवेदउक्कोससंकमसामिगरसेवसगे-कोहस्स-अप्पप्पणो चरिमसंछोभे, कोहस्स-कोह संजलणाए । 'माणमायाणमवि कसिणो'-तस्सेव खवगस्स माणसंजलणाए अप्पप्पणो चरिमसंच्छोभे, एवं मायाए वि कसिणोसव्वसंकमो अप्पप्पणो जहा पुरिसवेदस्स ॥ ८७ ॥ (मलय०)-'आगंतु'त्ति-ततो देवभवाच्च्युन्वा मनुष्येषु मध्ये समुत्पन्नः। ततो माससप्तकाभ्यधिकेष्वष्टसु वर्षेष्वतिक्रान्तेषु लघु-शीघ्रं Dంపనూ
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy