SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ 7 दिज्जं णपुंसगं नीतागोयं एतासिं सोलसण्हं असुभपगतीणं जहा इत्थिवेदस्स विही भणिता तहेव भाणितव्वा ।। 'नवरं पढमंतिपल्लेसु'-जोएयासिं सोलसण्हं असुभपगतीणं जहण्णसंतकमिगो तिपलितोवमट्टितिएसु माणुस्सेसु। 3 Vउववण्णो अंतोमुहुत्तावसेसाऊ सम्मत्तं पडिवण्णो सेसं जहा पुवं तहा ॥ ११० ॥ (मलय०)-'सम्मद्दिढि'त्ति-सम्यग्दृष्टेरयोग्यानां-पोडशानामशुभप्रकृतीनां प्रथमवर्जसंस्थानप्रथमवर्जसंहननाप्रशस्तविहायोगतिदुर्भगदुःस्वरानादेयनपुंसकवेदनीचैर्गोत्रलक्षणानां स्त्रीवेदेन सदृशं वक्तव्यम् । यथा प्राक् स्त्रीवेदस्य जघन्यप्रदेशसंक्रमभावना कृता तथाऽत्रापि कर्तव्या । नवरमेतासां जघन्यप्रदेशसंक्रमस्वामी प्रथमं त्रिपल्योपमायुष्केषु मनुष्येषु मध्ये समुत्पन्नो वक्तव्यः अन्तर्मुहूर्तावशेषे चायुषि प्राप्तसम्यक्त्वः । शेषं तथैव वक्तव्यम् ॥ ११ ॥ (उ०) सम्यग्दृष्टेरयोग्यानां षोडशानामप्य शुभप्रकृतीनामनाद्यसंस्थानसंहननाप्रशस्तविहायोगतिदुर्भगदुःस्वरानादेयनपुंसकवेदनीचैर्गोत्रलक्षणानां स्त्रीवेदेन समं वक्तव्यम् । नवरमेतासां जघन्यप्रदेशसंक्रमस्वामी प्रथमं त्रिपल्योपमायुष्केषु मनुष्येषु मध्ये समुत्पन्नो वाच्यः अन्तर्मुहूर्ते चायुषि । शेषे प्राप्तसम्यक्त्वः शेषं तथैव वाच्यम् ॥ ११ ॥ 15 णरतिरियाण तिपल्लस्संते ओरालियस्स पाउग्गा । तित्थयरस्स य बंधा जहन्नओ आलिगं गंतुं ॥१११॥ (चू०) जो जीवो ओरालियसत्तगजहण्णप्पदेससंतकम्मिगो तिपलितोवमहितिएसु णरतिरिएम उववग्णो तस्स उरालियसत्तगं वेदेमाणस्स विज्झायसंकमेण य परपगतिं संकामेमाणस्स तिपलितोवमचरिमसमए उरालितसत्तगस्स विज्झायसंकमणं जहण्णओ पदेससंकमो भवति । 'तित्थयरस्स य बंधा जहणतो आलितं गंतुं-' SeareraDROIDIOCreka
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy