________________
कर्मप्रकृतिः
॥१३७॥
MERDOSE
(मलय०)-'छत्तीसाए'त्ति । श्रेणिमनारुह्य-उपशमश्रेणिमकृत्वा शेषविधिभिःक्षपितकांशसत्कैः-पत्रिंशत्संख्यानां शुभप्रकृतीनां-पञ्चे-15 न्द्रियजातिसमचतुरस्रसंस्थानवज्रर्षभनाराचसंहननतेजससप्तकप्रशस्तविहायोगतिशकलोहितहारिद्रसुरभिगन्धकषायाम्लमधुरमृदुलघुस्निग्धो- संक्रमकरां ष्णागुरुलघुपराघातोच्छ्वासत्रसादिदशकनिर्माणलक्षणानां जघन्यं प्रदेशाग्रं कृत्वा क्षपणायोत्थितस्य क्षपितकांशस्यापूर्वकरणसत्कायाः प्रदेशप्रथमावलिकाया अन्ते चरमसमये तासां जघन्यः प्रदेशसंक्रमो भवति । तत ऊचं तु गुणसंक्रमेण लब्धस्यातिप्रभूतस्य दलिकस्य
संक्रमः। संक्रमावलिकातिक्रान्तत्वेन संक्रमसंभवात् स न प्राप्यते । पञ्चसंग्रहे तु 'वज्रर्षभनाराचवर्जितानां शेषाणां पञ्चत्रिंशत्प्रकृतीनामेवापूर्वकरणप्रथमावलिकान्ते जघन्यः प्रदेशसंक्रम उक्तः, वज्रर्षभनाराचसंहननस्य तु स्वबन्धव्यवच्छेदसमये' इति ॥ १०९॥ (उ०)- श्रेणिमनारुह्य'-उपशमश्रेणिमकृत्वा शेषेविधिभिःक्षपितकाशसत्कैः पत्रिंशत्सङ्ख्थानां-पश्चेन्द्रियजात्याद्यसंस्थानाद्यसंहननतेजससप्तकप्रशस्ततिहायोगतिशुक्ललोहितहारिद्रसुरभिगन्धकषायाम्लमधुरमृदुलघुस्निग्धोष्णागुरुलघुपराघातोच्छ्वासत्रसदशकनिर्माणलक्षणानां जघन्यं प्रदेशाग्रं कृत्वा क्षपणं कर्तुमुद्यतस्य क्षपितकाशस्यापूर्वकरणसत्कप्रथमावलिकान्तसमये तासां जघन्यः प्रदेशसंक्रमो भवति । तत ऊर्ध्व तु गुणसंक्रमेण लब्धस्यातिप्रभृतस्य दलिकस्य संक्रमावलिकातिक्रान्तत्वेन संक्रमसंभवात्स न प्राप्यते । पञ्चसंग्रहे तु-"पणनीमाएँ सुभाणं अपुवकरणालिगा अंते"त्ति प्रतीकेन वज्रर्षभनाराचवर्जितानां पञ्चत्रिंशत्प्रकृतीनामेवापूर्वकरणप्रथमावलिकान्ते जघन्यप्रदेशसंक्रम उक्तः । वर्षभनाराचसंहननस्य तु स्वबन्धव्यवच्छेदसमये तन्मूलटीकायां स उक्त इति ॥ १०९॥ सम्माद्दिट्रिअजोग्गाण सोलसण्हपि असुभपगतीणं | थीवएण सरिसगं नवरं पढमं तिपल्लेसु ॥ ११ ॥ |॥१३७
(चू०)-'सम्मदिट्टिअजोग्गाण'त्ति-आदिल्लवजसंठाणसंघयणा अपसत्यविहायगति दुभगं दुस्मरं अणा
SA