________________
तिमासाद्य चतुष्पल्योपमस्थितिकः सौधर्मदेवो भूत्वाप्रतिपतितसम्यक्त्व एव मनुष्येपूत्पद्य संपूर्णसंयम परिपाल्य नवमवेयक एक-1 त्रिंशत्सागरोपमस्थितिको देवोऽजनि । तत्र चान्तर्मुहर्लोज़ मिथ्यात्वं गतोऽपि भवप्रत्ययादेवताः प्रकृतीन बध्नाति । ततः पर्यन्तान्तमुहर्ने सम्यक्त्वमवाप्यापतिपतितसम्यक्त्वो मनुष्येषूत्पद्य सर्वविरतिमनुपाल्य वारद्वयं विजयादिषु गमनेन पक्षष्टिसागरोपमाणि सम्यक्त्वकालं पूरयित्वा मनुष्येष्वन्तर्मुहर्त सम्यग्मिथ्यात्वमनुभृय तदन्तरितं द्वितीयं षट्पष्टिप्रमाणं सम्यक्त्वकालं वारत्रयमच्युतगमनेन पूरयति । तदेवं सम्यक्त्वमनुपाल्य तस्याः सम्यक्त्वाद्धाया अन्तर्मुहूर्ते शेषे क्षपणायोद्यतते । एवं पञ्चाशीत्यधिकं सागरोपमशतं चतुष्प| ल्याधिकं प्रागुक्तनवप्रकृतीनां बन्धाभावः । इह भावनायां सम्यक्त्वात्प्रच्युतस्य मिश्रगमनं यदुच्यते तत्कार्मग्रन्थिकमतेनाविरुद्धम् । IN/ सैद्धान्तिकानां तु न सम्मतमिदम् । यत उक्तं कल्पभाष्ये-"मिच्छत्ता संकंती अविरुद्धा होइ सम्ममीसेसु । मीसाओ वा दोसुं सम्मा |
| मिच्छं न उण मीसं" ॥ इति ॥ १०८ ॥ | छत्तीसाए सुभाणं सेढिमणारुहिय सेसगविहीहिं । कट्टु जहन्नं खवणं अपुवकरणालिया अंते ॥१०९।।। | (चू०) 'छत्तीसाए सुभाणं' कतरासिं ? भण्णति-पंचिंदियजाति समचउरंससंठाणं तेजतिगसत्तगं वज्जरिसभ | वण्णेकारसगं अगुरुलहुगं परघातं उस्सास पसत्थविहातोगति तसादिदसगं णिमेणमिति एतासिं छत्तीसाए सुभपगतीणं 'सेढिमणारहित सेसगविहीहिंति-चरित्तमोहं अणुवसामित्तु अविसेसेणं खवित्तकमंसियविहिणा कयजहण्णं पदेसग्गं खवणाए अन्भुट्टियस्स अपुवकरणस्स पढमआवलियाए अंते जहण्णतो पदेससंकमो, परतो | गुणसंकमेण लद्धं बहु संकमंति तेण जहण्णतो ण होति ॥१०९॥