________________
Mणवण्हं पगतीणं जहण्णगो पदेससंकमो। परतो गुणसंकमो होति ॥ १०८॥ कर्मप्रकृतिः151 (मलय०)-'इग'त्ति-एकेन्द्रियविकलेन्द्रिययोग्या अष्टौ याः प्रकृतयः-एकद्वित्रिचतुरिन्द्रियजातिस्थावरातपसूक्ष्मसाधारणलक्षणाः, संक्रमकरणे
प्रदेशतासामपर्याप्तकसहितानां नवानां प्रकृतीनां तिर्यग्गतिसमं वक्तव्यम् । नवरमत्र पञ्चाशीत्यधिकं सागरोपमशतं चतुष्पल्याधिकं यावद॥१३६॥
संक्रमः। बद्ध्वेति वक्तव्यम् । कथमेतावन्तं कालं यावदबन्ध इति चेद् , उच्यते-इह क्षपितकांशो द्वाविंशतिसागरोपमस्थितिकः षष्ठपृथिव्यां 5
नारको जातः। तत्राप्यन्तर्मुहूर्तावशेषे आयुषि सम्यक्त्वं प्राप्तवान् । ततोऽप्रतिपतितसम्यक्त्व एव मनुष्यो जातः। ततस्तेनाप्रतिपतितेन सम्य-12 है क्त्वेन देशविरतिमनुपाल्य चतुष्पल्योपमस्थितिकः सौधर्मदेवलोके देवो जातः। ततस्तेनापतितेन सम्यक्त्वेन सह देवभवाच्च्युत्वा मनुष्यो
जातः । तस्मिंश्च मनुष्यभवे संयममनुपाल्य अवेयकेष्वेकत्रिंशत्सागरोपमस्थितिको देवो जातः । तत्र चोत्पत्त्यनन्तरमन्तर्मुहूर्तादृवं मिथ्यात्वं गतः । ततोऽन्तर्मुहूर्तावशेषे आयुषि भूयोऽपि सम्यक्त्वं प्रतिपद्यते । ततो द्वे पट्पष्टी सागरोपमाणां यावत् सम्यक्त्वमनुपाल्य तस्याः सम्यक्त्वाद्धाया अन्तर्मुहूर्ते शेषे क्षपणाय समुद्यतते । तदेवं पञ्चाशीत्यधिकं सागरोपमशतं चतुष्पल्याधिकं यावत्पूर्वोक्तानां नवप्रकृतीनां बन्धाभावः ॥ १०८॥ ___ (उ०)-एकेन्द्रियविकलेन्द्रिययोग्या या अष्टौ प्रकृतयः-एकद्वित्रिचतुरिन्द्रियजातिस्थावरातपसूक्ष्मसाधारणलक्षणास्तासामपर्याप्तकस3 हितानां नवानां प्रकृतीनां तिर्यग्गतिसमं जघन्यप्रदेशसंक्रमस्थानं वक्तव्यम् । नवरमत्र पश्चाशीत्यधिकं सागरोपमशतं चतुष्पल्याधिक
यावदबद्ध्वेति वक्तव्यम् । कथमियन्तं कालं यावदबन्ध इति चेद्, उच्यते इह क्षपितकांशो द्वाविंशतिसागरोपमस्थितिकः पष्ठपृथिव्यां ॥१२६ नारको जातः । तत्रैताः प्रकृतीभवप्रत्ययादेवाबद्ध्वा पर्यन्तान्तमुहर्ते सम्यक्त्वमासाद्य मनुष्येष्वपतिपतितसम्यक्त्व एवोत्पद्य देशविर-४