________________
दलदल
देदवन्धः । ततोऽप्यप्रतिपतितसम्यक्त्वो देवभवाच्च्युत्वा मनुष्येषु समुत्पन्नः ततस्तेनैवाप्रतिपतितेन सम्यक्त्वेन समन्वित एकत्रिंश| सागरोपमस्थितिको ग्रेवेयकदेवो जातः तत्र चोत्पत्यनन्तरमन्तर्मुह दूध मिथ्यात्वं गतः। तो भवप्रत्ययादेवैतदबन्धः। ततोऽन्तर्मुहूर्ताव| शेपे आयुषि भूयोऽपि सम्यक्त्वं प्रतिपद्यते । ततः सागरोपमाणां द्वेषट्पष्टी यावन्मनुष्यानुत्तरसुरादिभवेषु सम्यक्त्वमनुवर्तमानः सम्य
क्त्वाद्धाया अन्तमहत्तं शेषे शीघ्रमेव क्षपणायोद्यतते । ततोऽमुना प्रकारेण त्रिपष्टयधिक सागरोपमाणां शतं चतुष्पल्याधिकं यावत्ति8| यग्द्विकोद्योतबन्धाभावो भवतीति ॥ १०७ ॥
इगविगलिंदियजोग्गा अट्ठ अपजत्तगेण सह तासिं । तिरियगईसम णवरं पंचासीयउदहिसयं तु||१०|| ___ (चू०)-एगिंदिगविगलिंदियजोग्गा अट्टपगतितो । तं जहा-एगिदिय बेइंदिय तेइंदिय चउरिंदियजाति
आयावं थावरं सुहम साहारणं । एतासिं अप्पजत्तगसहिताणं णवण्हं पगतीणं जो जहण्णगो संतकम्मिगो बावीससागरोवमद्वितीतो छट्ठाए पुढवीए णेरतितो जातो, तत्थ अंतोमुहुत्तावसेसाउएण सम्मत्तं लद्धं । ततो उवहित्ता मणस्सो उबवण्णो। ततो अपरिवडतेण सम्मत्तेण देसविरतिं अणुपालेत्तु सोहम्मे चतुपलिओवमहितितो देवो
जातो। ततो अपरिवडितसम्मत्तो मणुस्सो जातो । ततो मणुस्सभवातो संजमं अणुपालेत्तु गेवेज्जे स एकतीसशसागरोवमट्टितिगो देवो जातो । तत्थ अंतोमुहत्तोववण्णो मिच्छतं गतो तस्स देवभवस्स अंतोमुहत्तसेसे सम्मत्तं लद्ध ततो बेच्छावहिहितितो अणुपालेत्तु ततो तीसे उपसिगाए सम्मत्तअद्धाए अंतोमुहत्तसेसे खवणाए अन्भुट्टितो एएण विहीणा पंचासीयं सागरोवमसतं सचतुपल्लाहितं अबंधित्तु अहापवत्तकरणस्स अंते एयासिं