SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ दलदल देदवन्धः । ततोऽप्यप्रतिपतितसम्यक्त्वो देवभवाच्च्युत्वा मनुष्येषु समुत्पन्नः ततस्तेनैवाप्रतिपतितेन सम्यक्त्वेन समन्वित एकत्रिंश| सागरोपमस्थितिको ग्रेवेयकदेवो जातः तत्र चोत्पत्यनन्तरमन्तर्मुह दूध मिथ्यात्वं गतः। तो भवप्रत्ययादेवैतदबन्धः। ततोऽन्तर्मुहूर्ताव| शेपे आयुषि भूयोऽपि सम्यक्त्वं प्रतिपद्यते । ततः सागरोपमाणां द्वेषट्पष्टी यावन्मनुष्यानुत्तरसुरादिभवेषु सम्यक्त्वमनुवर्तमानः सम्य क्त्वाद्धाया अन्तमहत्तं शेषे शीघ्रमेव क्षपणायोद्यतते । ततोऽमुना प्रकारेण त्रिपष्टयधिक सागरोपमाणां शतं चतुष्पल्याधिकं यावत्ति8| यग्द्विकोद्योतबन्धाभावो भवतीति ॥ १०७ ॥ इगविगलिंदियजोग्गा अट्ठ अपजत्तगेण सह तासिं । तिरियगईसम णवरं पंचासीयउदहिसयं तु||१०|| ___ (चू०)-एगिंदिगविगलिंदियजोग्गा अट्टपगतितो । तं जहा-एगिदिय बेइंदिय तेइंदिय चउरिंदियजाति आयावं थावरं सुहम साहारणं । एतासिं अप्पजत्तगसहिताणं णवण्हं पगतीणं जो जहण्णगो संतकम्मिगो बावीससागरोवमद्वितीतो छट्ठाए पुढवीए णेरतितो जातो, तत्थ अंतोमुहुत्तावसेसाउएण सम्मत्तं लद्धं । ततो उवहित्ता मणस्सो उबवण्णो। ततो अपरिवडतेण सम्मत्तेण देसविरतिं अणुपालेत्तु सोहम्मे चतुपलिओवमहितितो देवो जातो। ततो अपरिवडितसम्मत्तो मणुस्सो जातो । ततो मणुस्सभवातो संजमं अणुपालेत्तु गेवेज्जे स एकतीसशसागरोवमट्टितिगो देवो जातो । तत्थ अंतोमुहत्तोववण्णो मिच्छतं गतो तस्स देवभवस्स अंतोमुहत्तसेसे सम्मत्तं लद्ध ततो बेच्छावहिहितितो अणुपालेत्तु ततो तीसे उपसिगाए सम्मत्तअद्धाए अंतोमुहत्तसेसे खवणाए अन्भुट्टितो एएण विहीणा पंचासीयं सागरोवमसतं सचतुपल्लाहितं अबंधित्तु अहापवत्तकरणस्स अंते एयासिं
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy