________________
Sea Cà
उज्जोवतिरियदुगाणं जहण्णओ पदेससंकमो भवति ॥ १०७॥ कर्मप्रकृतिः | (मलय०)–'तेवट्ठिसयंति-त्रिपष्टयधिकमुदधिशतं सागरोपमाणां चतुष्पल्योपमाधिकं च यावत् स क्षपितकांशः सर्वजघन्य-1 संक्रमकरणे
(मलय) तियन्द्रिकोद्योतसत्कर्मा उद्योततिर्यग्द्विकमबद्ध्वा यथाप्रवृत्तकरणस्यान्ते चरमसमये उद्योततियग्द्विकयोर्जघन्यं प्रदेशसंक्रमं करोति ।
प्रदेश॥१३५॥
संक्रमः। | कथं त्रिपष्टयधिकं सागरोपमाणां शतं चतुष्पल्याधिकं च यावदबद्धति चेद् , उच्यते स क्षपितकाशस्विपल्योपमायुष्केषु मनुजेषु मध्ये | | समुत्पन्नस्तत्र देवद्विकमेव बध्नाति, न तिर्यग्द्विकम्, नाप्युद्योतम् , तत्र चान्तर्मुहूर्ते शेषे सत्यायुषि सम्यक्त्वमवाप्य ततोऽप्रतिपतितसम्यक्त्व एव पल्योपमस्थितिको देवो जातः । ततोऽप्यप्रतिपतितसम्यक्त्वो देवभवाच्च्युत्वा मनुष्येषु मध्ये समुत्पन्नः । ततस्तेनैवाप्रतिपतितेन सम्यक्त्वेन सहित एकत्रिंशत्सागरोपमस्थितिको अवेयकेषु मध्ये देवो जातः । तत्र चोत्पच्यनन्तरमन्तर्मुहूर्तादूर्ध्व मिथ्यात्वं | गतः । ततोऽन्तमुहर्तावशेषे आयुपि पुनरपि सम्यक्त्वं लभते । ततो द्वे पषष्टी सागरोपमाणां यावन्मनुष्यानुत्तरमुरादिपु सम्यक्त्वमनुपाल्य तस्याः सम्यक्त्वाद्धाया अन्तमुहर्ते शेपे शीघ्रमेव क्षपणाय समुद्यतः । ततोऽनेन विधिना त्रिपष्टयधिकं सागरोपमाणां शतं चतुष्पल्याधिकं च यावत्तियरिद्वकमुद्योतं च बन्धरहितं भवतीति ॥ १०७ ॥ (उ०) त्रिषष्टयधिक शतमुदधीनां सागरोपमाणां चतुष्पल्याधिकं च यावत् स क्षपितकांशः सर्वजघन्यतिर्यग्द्रिकोद्योतमत्काल
५॥१३५।। द्योतं तियग्द्विकं चाबद्धा यथाप्रवृत्तकरणस्यान्ते चरमसमये उद्योततियग्द्विकोजघन्यं प्रदेशसंक्रमं करोति । कथमुक्तकालं यावदव१५न्ध इति चेद् , इत्थं-स क्षपितकमाशस्विपल्योपमायुष्केषु मनुजेषु समुत्पन्नस्तत्र देवद्विकमेव बध्नाति, न तिर्यग्द्विकं नाप्युद्योतम् , तत्र
चान्तर्मुहूर्तावशिष्टायुष्कः सन् सम्यक्त्वमवाप्य ततोऽप्रतिपतितसम्यक्त्व एव पल्योपमस्थितिको देवो जातः । तत्र च सम्यक्चप्रत्यया