SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ CREDICIRCasee S| दलितं सो आहारसत्तगस्स जहण्णतो पदेससंकमो होति ॥ १०६॥ ___ (मलय०)—'हस्सं'ति-हस्वं कालं स्तोकं कालं यावत् विरतोऽप्रमत्तसंयतः सन् आहारकसप्तकं बवा कर्मोदयपरिणतिवशात पुनकरप्यविरतिं गतः, ततोऽन्तमुहूर्तात्परतो महोद्वलनया-चिरोद्वलनया पल्योपमासंख्येयभागप्रमाणेन कालेनोद्वलनयोद्वलयतः सतो या N) स्तोकोद्वलना द्विचरमखण्डस्य चरमसमये यत्कर्मदलिकं परप्रकृतिषु प्रक्षिप्यते सा स्तोकोहलना, सा आहारकस्य जघन्यः प्रदेशसंक्रमः। I (उ०)-'इस्वं कालं'-स्तोकं कालं यावद्विरतोऽप्रमत्तसंयतः सन्नाहारकसप्तकं बद्ध्वा कर्मोदयवैचिन्याद् भूयोऽप्यविरतिं गतो यस्तस्य तां गत्वाऽन्तर्मुहूर्त्तात्परतो महोद्वलनया-पल्योपमासङ्खयेयभागप्रमाणकालयोद्वलनयोदलयतः सतो या स्तोकोद्वलना-द्विचरमखण्ड(उचरमसमये परप्रकृतिषु प्रक्षेपरूपा साहारकसप्तकस्य जघन्यप्रदेशसंक्रमः ॥१०६ ॥ | तेवढिसयं उदहीण सचउपल्लाहिगं अबंधित्ता । अंते अहापवत्तकरणस्स उज्जोयतिरियदुगे । १०७ ॥ __ (चू०) तिरियगतितिरियाणुपुब्बिउजोवाणं जो जहण्णेणं संतकंमेणं तिपलितोवमट्ठितिगेसु मणुस्सेसु उववण्णो, तत्थ अंतोमुहुत्तसेसे आउए समत्तं लद्धं, ततो उवहित्ता पलितोवमहितीतो देवो जातो, ततो अपरिवडतेणं सम्मत्तेणं मणुस्सगतिं आगतो, ततो अपरिवडिएणं सम्मत्तेणं एकतीससागरोवमहितिगोदेवो जातो, तत्थ अंतोमुहुत्तोववण्णो मिच्छत्तं गतो, तस्स देवभवस्स अंतोमुहुत्तसेसे सम्मत्तं लद्धं, ततो बेछावहितो अणुपालेतृणं तत्तो तीसे उकसिगा सम्मत्तअद्वाए अंतोमुहुत्तसेसे खवणाए अन्भुट्टितो, एएण विहिणा तेवट्ठसतं सागरोवमाणं Kजासचतुपल्लाहितं तिरितदुर्ग उज्जोवनामं अबंधितु 'अंते अहापवत्तकरणस्स'-अप्पणो अहापवत्तकरणस्स अंते
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy