________________
कर्मप्रकृतिः)
।। १३४ ॥
( उ० ) — वैक्रियैकादशक - सुरद्विकनरकद्विकवक्रि यसप्तकलक्षणं एकेन्द्रियभवे वर्तमानेनोद्वलितं भूयस्तत्पञ्चेन्द्रियत्वं प्राप्तेन सता - ऽल्पाद्धम् - अल्पकालमन्तमुहूर्त्तं यावदित्यर्थः, बद्ध्वा ततो ज्येष्ठस्थितिः त्रयस्त्रिंशत्सागरोपमायुष्को नारकः सप्तमपृथिव्यां जातस्तत्र | तावन्तं कालं यावद्यथासंभवं तद्वैक्रियैकादशकमनुभूय ततो नरकादुद्धृत्य पञ्चेन्द्रियतिर्यक्षु मध्ये समुत्पद्य तत्र तद्वैक्रियैकादशकमबद्ध्वा | स्थावरेष्वेकेन्द्रियेषु मध्ये यः समुत्पन्नस्तस्य चिरया - पल्योपमासङ्घयेय भागमात्रकालयोद्वलनया तदुद्वलयतो द्विचरमखण्डस्य चरमसमये यः प्रकृत्यन्तरे दलिकसंछोभः स तस्य जघन्यप्रदेशसंक्रमः । 'एयस्स' इत्यादि - एतस्यैवानन्तरोक्तजीवस्य प्रागुक्तविधिना तेजोवायुषु मध्ये | समागतस्य सूक्ष्मैकेन्द्रियभवे वर्तमानेन यद्धद्धमुच्चैगोत्रं मनुजद्विकं च ते चिरोद्वलनयोवलयतो द्विचरमखण्डस्य चरमसमये परप्रकृतौ यद्दलिकं | संक्रामति स तयोर्जघन्य प्रदेश संक्रमः । इयमिह प्रणाली- मनुजद्विकमुचैगात्रं चादौ तेजोवायुभवे वर्तमानेनोद्वलितम्, भृयः सूक्ष्मैकेन्द्रियभवं प्राप्तेनान्तर्मुहूतं यावद्धद्धं ततः पञ्चेन्द्रियभवं गत्वा सप्तमपृथिव्यां नारको जात उत्कृष्टायुष्कः, तत उद्वृत्य पञ्चेन्द्रियतिर्यक्षु मध्ये | समुत्पन्नः, इयन्तं च कालं तद बद्ध्वा प्रदेशसंक्रमेण चानुभूय तेजोवायुषु मध्ये समागतस्य मनुजद्विकमुच्चगोत्रं च चिरोद्वलनयोद्वलयतो द्विरमस्थितिखण्डचरमसमये परप्रकृतौ दलिकप्रक्षेपे तज्जघन्य प्रदेशसंक्रमसंभव इति ।। १०४ - १०५ ।।
हस्सं कालं बंधिय विरओ आहारसत्तगं गतुं । अविरइमहुव्वलंतस्स तस्स जा थोवउव्वला ||१०६ ।।
(चू०)—'हस्सं कालं बंधिय' - थोवं कालं बंधित्तु अपमत्तसंजतो आहारसत्तगं 'गंतुं अविरतिं' असंजतभावं गंतु अंतमुत्तपरतो आहारमत्तगं दीहेणं पलितं । वमस्स असंखेज्जतिभागेणं उच्चलमाणस्स 'तस्स जा धोव उच्चलण'त्ति-तस्म-जीवस्स 'जा धोव उचलण'त्ति जं दुचरिमकंडगस्स चरिमसमए अण्णपगतिं संकामेति
संक्रमकरणे
प्रदेश
संक्रमः ।
॥१३४॥