________________
सुहुमंसाहारणं एतेहिं विहणा णामकमा सेसा णउती, सातासातउच्चागोयणीयागोयसहिया चउणउनी, एतेसिसजोगिकेवलिचरिमसमए सव्वोवट्टणाए अंतोमुहुत्तिया द्विती भवति। आवलिगूणा सा ओवहिजमाणा जहण्णहिति-1Y संकमो भवति । ताए आवलियाए सह जट्ठिति भवति । इदाणिं वुत्तसेसाणं पगगीणं जहिती परिमाणं संकमो य भण्णति-'सेसियाण पल्लस्स भागो अग्विज्जतमो' 'सेसियाणं' इति-भणियसेसियाणं । कतरासिं? भण्णतिथीणगिद्वितिगमिच्छत्तसम्मामिच्छत्तअणंताणुबन्धिअपच्चकवाणावरणपच्चक्खाणावरणणपुंसगवेयइत्थिवेय णिरयगतितिरियगतिएगिदियजातिबेतिदियजातितेतिंदियजातिचउरिन्दियजातिणिरयाणुपुब्वितिरियाणुपुवीआतावउज्जोवथावरसुहमसाहारणमिति । एतासिं बत्तीसाण कम्मपगतीणं अप्पप्पणो खवगकालंमि चरिमो संछोहो | पलितोवमस्स असंखेजतिभागमेत्तो सो सम्वोवमाणाए लदो तं सव्वेसिं जहण्णट्ठितिसंकमपरिमाणं । जट्ठिति | परिमाणं-'जट्ठितिगो आवलियाए सह' । 'जहितिगो' इति-सव्वहितिपरिमाणं, आवलियाए सह'त्ति-आवलियाए
सह गणिजह । णपुंसगइत्थिवेदाणं अतोमुहुत्तेणं सह जट्ठिति भवति । कम्हा? भण्णति-अंतरकरणहितो| |संकामेति त्ति । सेसाणं कम्माणं अंतरकरणेण विणा खवणा, सावलिगा जहिति। जहणियठितिसंकमपरिमाणं
भणितं द्वितिसंकमपरिमाणं (च)॥३५॥ | (मलय०)-सम्प्रति केवलिसत्कर्मणां जघन्यस्थितिसंक्रमप्ररूपणार्थमाह-'जोगंतियाण'त्ति । 'योगिनि'-सयोगिकेवलिनि संक्रममा|श्रित्यान्तः-पर्यन्तो यासां ता 'योग्यन्तिकाः'-नरकद्विकतिर्यग्द्विकपञ्चेन्द्रियजातिवर्जशेषजातिचतुष्टयस्थावरमूक्ष्मसाधारणातपोद्योतवर्जाः