________________
प्रक्षेपः स्यात् , तथा चान्यप्रकृतेरुदयावलिकायां योऽन्तिमः संछोभः स जघन्यः स्थितिसंक्रम इति वचनं विरुध्येत । पुरुषवेदस्य संज्व-IN कर्मप्रकृतिः लनानां च यो जघन्यः स्थितिबन्धः प्रागुक्तः, तद्यथा-पुरुषवेदस्याष्टौ संवत्सराणि, संज्वलनक्रोधस्य मासद्वयं, संज्वलनमानस्य
संक्रमकरणे | मासः, संज्वलनमायाया अर्धमासः, स एव जघन्यः स्थितिबन्धोऽबाधाकालोनस्तेषां जघन्यः स्थितिसंक्रमः। अबाधारहिता हि स्थितिरन्यत्र
स्थितिसं॥६४॥
क्रमः। | संक्रामति, तत्रैव कर्मदलिकसंभवात् , अबाधाकालोनायाः कर्मस्थितेरेव कर्मनिषेकरूपत्वात् , जघन्यस्थितिबन्धे चान्तर्मुहूर्तप्रमाणैवाबाधा।
न च जघन्यस्थितिसंक्रमणकालेऽबाधाकालमध्ये प्राग्बद्धं सत्कर्म प्राप्यते, तस्य तदानीं सर्वस्यापि क्षीणत्वात् । ततः पुरुषवेदादीनाम१६न्तर्मुहूर्तांना स्वस्खजघन्यस्थितिर्जघन्यस्थितिसंक्रमः । तदानी चैतेषां यस्थितिः स्वकीयेनोनेनाबाधालक्षणेनान्तर्मुहूर्तेन युक्तो जघन्यः |स्थितिबन्धः ततः पुनरप्यावलिकाद्विकेनोनो द्रष्टव्यः। आवलिकाद्विकोनत्वं कथमिति चेदच्यते-बन्धव्यच्छेदानन्तरं बन्धावलिकायामतीतायां चरमसमयबद्धाः पुरुषवेदादिप्रकृतिलताः संक्रमयितुमारभ्यन्ते, आवलिकामात्रेण च कालेन ताः संक्रम्यन्ते, संक्रमावलिकाचरमसमये च जघन्यः स्थितिसंक्रमः प्राप्यते, ततो बन्धावलिकासंक्रमावलिकारहित एवाबाधासहितो जघन्यस्थितिबन्धो जघन्यस्थितिसंक्रमकाले सर्वा स्थितिः॥३४॥
इयाणिं केवलिसत्तकम्माणं जहण्णट्ठितिसकमपरूवणा| जोगंतिगाणमंतोमुहुत्तिऊ सेसियाण पल्लस्स । भागो असंखियतमो जटिइगो आलिगाइ सह ॥ ३५ ॥ |
॥६४॥ (चू०)-जोगते जाणि संकमेण विजंति कम्माणिं ताणि जोगंतिगाणि, तेसिंजोगंतिगाणं, केते? भण्णइ-णिर-| तगति तिरियगति एगिदियजाति बेइंदियजाति तेइंदियजाति चउरिदियजातिणिरयाणुपुब्वी आतावं उज्जोवं थावरं|
SMEGSeksDressONTS
DISODSOTORORSION