________________
SPra
संक्रमकरणे स्थितिसंक्रमः।
(चू०)-सब्वपगतीणं उक्स्सहिई बंधणकरणे परूविता। इह संकम पडुच्च दुविहा-बंधुकसा संकमुक.सा कर्मप्रकृतिः 6य। बन्धुकसा बन्धातो चेव लब्भति । संकमुक्कस्सा संकमातो लम्भइ। जासिं उत्तरपगतीणं ठितिं पडुच्च ॥५५॥
| (बंध)भेदो णत्थि तासिं उत्तरपगईणं बंधुकसो एव, जासिं उत्तरपगतीणं ठितिं पडुच्च बंधभेदो अत्थि तासिं बन्धुकस्सा संकमुस्सो लब्भंति । जहाऽसातासाताणं। तत्थ संकमुकस्सातो इमातो पगतितो-सायावेय
णिज्जसंभत्तसम्मामिच्छत्तणवणोकसायमणुयगतिदेवगतिबेइन्दियतेइंदियचउरिन्दितजाइआहारसत्तगं अंतिम१६ वजासठाणसंघयणा मणुयगतिदेवगतिआणुपुब्बीउ पसत्थविहायगतिसुहुमअपज्जत्तसाहारणथिरसुहसुभगसु|स्सरआदेजजसकित्तितित्थगरउच्चागोयाणं एयासिं अडयालीसाए पगतीणं संकमातो उकस्सहिती लब्भति । सेसाणं पगतीणं बंधओ चेव उक्कस्महिती लब्भति । 'जेट्ठो' इति-उस्सट्ठितिसंकमो 'आवलियदुगह' त्ति-आलियदुगेण हीणा हिति संकमति । तत्थ बन्धुक्कसाणं उकोसहितिसंकमपरिमाणं आबलियद्गहीणं संकमति । कहं ? भणति-बन्धावलियाए गयाए ठिति संकमति, तत्थ उदयावलियाए अब्भंतरगया ण संकमति, ततो उवरिल्ला ठिती संकमति। 'सेसाण वि आवलियतिगणो ति-संकमुकसाणं आवलियतिगहिणा ठिति संक|मति। कहं ? भण्णइ-बन्धावलियाए गयाए उदयावलियविहणा संकेता ततो संकमावलियाए (गयाए) उदयावलितं मोत्तणं उवरिल्ला ठिति संकमति। तम्हा तिआवलिऊणं संकमुशोसठितिपरिमाणं ॥२९॥
(मलय०)-तदेवं भेदविशेषलक्षणे प्रतिपाद्य सम्प्रत्युत्कृष्टस्थितिसंक्रमपरिमाणप्रतिपादनार्थमाह-'तीस'त्ति । इह सर्वासां प्रकृतीनां
5ODSDTODROID
॥५५॥