________________
चू-'तणुतुल्ला तित्थयरे अणुकडि'त्ति-तित्थगरनामाए अणुकडी अहा सरीरनामाए तहा भाणियव्वा । 'ति- | व्वमंदया एत्तो सव्यपगतीणं णेया जहण्णगादीणतगुण त्ति । सवपगतीण अप्पप्पणो जहण्णाणुभागतो आढत्ता ठितीए ठितीए अणंतगुणा अणुभाग(तिव्वमंदया) भाणियवा जाव अप्पप्पणो उक्कोसो अणुभागोत्ति । असुभपगतीणं जहएणगठितीओ आढत्ता उबरिहत्ता भाणियव्या, सुभपगतीणं अप्पप्पणो उक्कस्सगठितीतो आढत्ता हेठाहुत्तं भाणियव्वं जाव जहणणगा ठितीत्ति । एवं सामपणेणं तिव्वमंदया भणिता । सव्वठितीणं जहण्णाणुभागो उक्कोसाणुभागो य वे वि अत्थि, तम्हा सव्वपगतीणं जहण्णं उक्कोसो च अणुभाग अहिकिच पतयं पत्तेयं तिव्वमंदता भण्णति-घातिकम्माणं अप्पसत्थवण्णरसगंधफासाणं उपघायणामस्स य जहाणगाए ठितीए जहण्णाणुभागो थोवो । बितियाए ठितीए जहण्णाणुभागो अणंतगुणो। एवं जाव णिवत्तणकंडगं ति। णिव्वत्तणकंडगं णाम जहण्णिगाए ठितीए अणुकड्डी जत्थ णिट्ठिया तं णिवत्तणकंडगं बुचति ॥६॥
(मलय०)-'तणुतुल्ल'त्ति । तीर्थकरनाम्नि अनुकृष्टिर्यथा शरीरनाम्नि प्रागभिहिता तथा द्रष्टव्या। इत ऊर्ध्वमनुभागानां तीव्रमन्दता | द्रष्टव्या । तत्र सर्वासां प्रकृतीनामात्मीयात्मीयजघन्यानुभागबन्धादारभ्य यावदुत्कृष्टोऽनुभागबन्धस्तावत् स्थितिबन्धे स्थितिबन्धेऽनन्तगुणा तीव्रमन्दता वक्तव्या-यथोत्तरमनन्तगुणोऽनुभागो वक्तव्य इत्यर्थः। तत्राप्यशुभप्रकृतीनां जघन्यस्थितेरारभ्योर्ध्वमुर्ख क्रमेणानन्तगुणो वक्तव्यः, शुभप्रकृतीनां तूत्कृष्टस्थितेरारभ्याधोमुखं यावजघन्या स्थितिः । तदियं सामान्यतस्तोत्रमन्दताभिहिता, सम्प्रति विशेषत उच्यते-तत्र घातिकर्मणामप्रशस्तवर्णगन्धरसस्पर्शानामुपघातस्य च जघन्यायां स्थितौ जघन्योऽनुभागः सर्वस्तोकः । ततो द्वि
SARCASAGISAG NG
SA