________________
तीयस्यां स्थितौ जघन्योऽनुभागोऽनन्तगुणः। ततोऽपि तृतीयस्यां स्थितौ जघन्यानुभागोऽनन्तगुणः। एवं तावद्वाच्यं यावन्निवतनकर्मप्रकृतिः कण्डकं भवति । निवर्तनकण्डकं नाम यत्र जघन्यस्थितिबन्धारम्भभाविनामनुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्ता तत्पर्य-cal अनुभाग
|न्ता मूलत आरभ्य स्थितयः पल्योपमासंख्येयभागमात्रप्रमाणा उच्यन्ते इति ॥६५॥ ॥१३७॥
बन्धप्ररू
पणा. | (उ०)-तीर्थकरनाम्न्यनुकृष्टिस्तनुतुल्या-यथा शरीरनाम्नि मागभिहिता तथा द्रष्टव्या । इत ऊर्ध्वमनुभागानां तीव्रमन्दता वक्तव्या, | सा च सर्वासां प्रकृतीनां स्वस्खजघन्यानुभागबन्धादारभ्य यावदुत्कृष्टोऽनुभागबन्धस्तावत् स्थितिबन्धे स्थितिबन्धेऽनन्तगुणा ज्ञेया,
यथोत्तरमनन्तगुणानुभागो वक्तव्य इत्यर्थः । तत्राप्यशुभप्रकृतीनां जघन्यस्थितेरारभ्योर्ध्वमुखं, शुभप्रकृतीनां तूत्कृष्टस्थितेरारभ्याधोमुखं | क्रमेणानन्तगुणो वक्तव्यः । इयं सामान्यतस्तीवमन्दताऽभिहिता, अथ विशेषत उच्यते-तत्र घातिकर्मणामप्रशस्तवर्णगन्धरसस्पर्शानामुपघातस्य च जघन्यायां स्थितौ जघन्योऽनुभागः सर्वस्तोकः । ततो द्वितीयस्यां स्थितौ जघन्योऽनुभागोऽनन्तगुणः । ततोऽपि तृती-6 यस्यां जघन्योऽनुभागोऽनन्तगुणः। एवं तावद्वाच्यं यावनिवर्तनकण्डकं भवति । निवर्तनकण्डकं नाम यत्र जघन्यस्थितिबन्धारम्भमाविनामनुभागबन्धाध्यवसायस्थानानामनुकृष्टिनिष्ठिता तत्पर्यन्ता आदित आरभ्य पल्योपमासंख्येयभागमात्राः स्थितयः । तदुक्तं-"कंडं
णिब्वत्तणकंडगं च पलियस्ससंखसो"त्ति ॥६५॥ 5 निव्वत्तणा उ एकिकस्से हेटोवरिं तु जेटियरे । चरमठिईणुक्कोसो परित्तमाणीण उ विसेसो ॥६६॥ (चू०) ततो णिव्यत्तणकंडगस्स चरमठितीए जहण्णाणुभागातो जहण्णगाए ठितीए उक्कोसाणुभागो अणं
6॥१३७॥ सतगुणो । ततो उवरिल्लाए ठितीए जहण्णाणुभागो अणंतगुणो । ततो बितियाए ठितीए उक्कस्साणुभागो अणंत
DadaNDIDOE
SVON SCOLASSE