________________
गुणो । 'उवरिं'ति-उवरिमठितीए जहण्णाणुभागो अणतगुणो । 'हेडि 'त्ति-हिडिमाए ठिनीए उक्कसाणुभागो एवं । एवं एक्केक्कं णेयव्वं जाव उक्क सियाए टितीए जहण्णाणुभागोत्ति । सव्युक्कसियाए जहण्णाणुभागाउ पलिउबमस्स असंखेजइभागं ओसरितु जा ठिति तीस्से उक्कसाणुभागो अनंतगुणो । 'चरिमठिईणुक्कोस्स' त्ति-तनोणंतरुक्कस्सियाए ठिनीए उक्कस्साणुभागो अनंतगुणो । एवं चैव पराधायाईण, णवरि उक्कस्सिगाउ दितीय हेडाहुत्तं भाणियवं । 'परित्तमाणीणं तु विसेसो त्ति-परियत्तमाणीणं पगतीणं विसेसो भण्णइ । जासिं दितीणं तदेगदेसो य अण्णाणित्ति भणितं तासिं पुत्तो विही, जओ ताणि य अन्नाणि य आदत्तं ततो हेट्ठाओ णिव्यत्तणकण्डकमेत्तीणं ठितीणं उक्कोसाणुभागा ण भणिया ततो ताणि य अन्नाणियत्ति जत्तियाणि ठितीणं द्वाणाणि गताणि तेसु ठाणेसु तासिं ठितीणं जहण्णगाणुभागो तत्तिओ चेव ||३६||
(मलय ० ) – 'निव्वत्तण' त्ति । ततो निवर्तनकण्डकस्य चरमस्थितौ जघन्यानुभागाज्जघन्यस्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः । ततः कण्डकादुपरि प्रथमस्थितौ जघन्योऽनुभागोऽनन्तगुणः । ततो द्वितीयस्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः । ततः कण्डकादुपरि द्वितीयस्थितौ जघन्योऽनुभागोऽनन्तगुणः । ततोऽधस्तनतृतीयस्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः । ततः कण्डकादुपरि तृतीयस्थितौ जघन्योऽनुभागोऽनन्तगुणः । एवमेकैकोऽधस्तादुपरि च यथाक्रमं 'ज्येष्ठः' - उत्कृष्टः 'इतरथ' - जघन्योऽनुभागोऽनन्तगुणतया तावद्वाच्यो यावदुत्कृष्टायां स्थितौ जघन्योऽनुभागोऽनन्तगुणः । कण्डकमात्राणां च स्थितीनामुत्कृष्टोऽनुभागोऽद्याप्यनुक्तस्तिष्ठति शेषः सर्वोऽप्युक्तः । ततः सर्वोत्कृष्टायाः स्थितेर्जघन्यानुभागात् कण्डकमात्राणां स्थितीनां प्रथमस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणो वक्तव्यः । ततोऽप्यन