SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ ॥५६॥ | तिसंक्रम आवलिकाद्विकहीन एवं प्राप्यते । इहोदयवतीनामनुदयवतीनां वा प्रकृतीनामुदयसमयादारभ्यावलिकामात्रा स्थितिरुदयावकर्मप्रकृतिः लिकेति पूर्वग्रन्थेषु व्यवड़ियते । तथा यद्यपि 'तीसासत्तरिचत्तालीसा' इत्यनेन ग्रन्थेनेह मिथ्यात्वस्य सप्ततिसागरोपमकोटीकोटीस्थिति- संक्रमकरणे कस्योत्कृष्टतः स्थितिसंक्रम आवलिकाद्विकहीन उक्तस्तथाप्यन्तर्मुहूतोंनोऽवगन्तव्यः। यतो मिथ्यात्वस्योत्कृष्टां स्थिति बद्धा जघन्यतो-स्थितिस क्रमः। ऽप्यन्तर्मुहूर्त कालं यावन्मिथ्यात्वे एवावतिष्ठते । ततः सम्यक्त्वं प्रतिपद्य मिथ्यात्वस्य स्थितिमन्तमुहर्तानां सम्यक्त्वे सम्यग्मिथ्यात्वे च संक्रामयति । ततोऽन्तर्मुहान एवास्योत्कृष्टः स्थितिसंक्रमः । वक्ष्यति च-'मिच्छत्तमुक्कोसो' इत्यादि । इह पुनर्यत् सत्तरीत्युपादानं तदशेषाणामपि बन्धोत्कृष्टानां प्रकृतीनां व्याप्तिपुरःसरमविशेषेणावलिकाद्विकहीनोत्कृष्टस्थितिसंक्रमप्रदर्शनार्थम् । 'सेसाणमाव(वि आ)लिगतिगृणो' त्ति-शेषाणां संक्रमोत्कृष्टानामावलिकात्रिकहीन उत्कृष्टः स्थितिसंक्रमः। तथाहि बन्धावलिकायामतीतायां सत्यामावलिकात उपरितनी स्थितिः सर्वाप्यन्यत्र प्रकृत्यन्तरे आवलिकाया उपरि संक्रामति । तत्र च संक्रान्ता सती आवलिकामात्रं कालं यावत्सकलकरणायोग्येति कृत्वा संक्रमावलिकायामतीतायां सत्यामुदयावलिकात उपरितनी स्थितिस्ततोऽप्यन्यत्र प्रकृत्यन्तरे |संक्रामति । ततः संक्रमोत्कृष्टानामुत्कृष्टः स्थितिसंक्रम आवलिकात्रिकहीन एव । तद्यथा-नरकट्टिकस्य विंशतिसागरोपमकोटीकोटीप्रमाणामुत्कृष्टां स्थिति बद्धा बन्धावलिकायामतीतायां सत्यामावलिकात उपरितनी तां सर्वामपि स्थिति मनुजद्विकं बनन् तत्र मनुजद्विके संक्रमयति, तत्र च संक्रान्ता सती आवलिकामानं कालं यावत्सकलकरणायोग्येति कृत्वा संक्रमावलिकायामतिक्रान्तायां सत्यामुदया ॥५६॥ वलिकात उपरितनी तां सर्वामपि स्थिति देवद्विकं बनन् तत्र संक्रमयति । एवमन्यासामपि संक्रमोत्कृष्टानामुत्कृष्टः स्थितिसंक्रम आ| वलिकात्रिकहीनो भावनीयः ॥२९॥ DRSIDESOSSIP
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy