SearchBrowseAboutContactDonate
Page Preview
Page 886
Loading...
Download File
Download File
Page Text
________________ DetORDISASED त्ति-सोचेव असणिपंचिंदिउ देवणिरयाणुपुब्बीणं देवणेरईएसु उबवजमाणो लिसमातिए विगहेण ततियसमये जहण्णद्वितीउदीरगो। 'णराण एगिदियागयगे'त्ति-मणुयाणुएबीए एगिदियागतेत्ति सो चेवेगिदियाउ मायाशुपुचीए सव्वजहण्णहितिसंतकभिउ उच्चदिऊण मणुरसो जाओ तिसमएणं विरगहेण तस्स तइयसमए बट्टमाणस्स मणुयाणुपुवीए जहणिया ठितिउदीरणा ॥३८॥ (मलय०)-'अमणागयस्स'त्ति । अमनस्कादमंज्ञिपञ्चन्द्रियादुद्धृत्य देवेषु नारकेषु वा मध्ये समागतस्य सुरगतिनिरयगति प्रक्रिया ङ्गोपाङ्गनाम्नां स्वस्वायुर्दीपस्थित्यन्ते जघन्या स्थित्युदीरणा । एतदुक्तं भवति-असंज्ञिपश्चेन्द्रियः सर्वजघन्या सुरगत्यादिस्थिति बद्ध्या बन्धानन्तरं च दीर्घकालं तत्रैव स्थित्वा देवेषु नारकेषु वा मध्ये पल्योपमासंख्येयभागमात्रायुरितिक: समुपमः, ततस्तस देवा नारकस्य वा स्वस्वायुषश्विरस्थित्यन्ते-चरमसमये वतमानस्य यथायोग देवगतिनरकगतिवक्रियाङ्गोपाङ्गनाम्नां जघन्या स्थित्युदीरणा। तथा स एवासंज्ञिपश्चेन्द्रियो देवस्य नारकस्य वा भवस्यापान्तरालगतौ वर्तमानो यथासंख्यं देवानुपूर्व्या नारकानुपूर्व्याश्च तृतीयसमये जघन्यां स्थित्युदीरणां करोति । 'नगण एगिदियागयगे' त्ति-एकेन्द्रियः सर्वजघन्यमनुष्यानुपूर्वीस्थितिसत्कर्मा एकेन्द्रियभवाद्धृत्य मनुष्येषु मध्ये उत्पद्यमानो पान्तरालगतौ वर्तमानो मनुष्यानुपूर्व्यास्तृतीयसमये जघन्यस्थित्युदीरणाखामी भवति ॥३८॥ (उ०)-अमनस्कादसंज्ञिपश्चेन्द्रियादुद्धृत्य देवेषु नारकेषु वा समागतस्य सुरगतिनिरयगतिक्रियाङ्गोपाङ्गनाम्नां चिरस्थित्यन्ते खस्वायुर्दीस्थित्यन्ते जघन्या स्थित्युदीरणा । इदमुक्तं भवति-असंज्ञिपञ्चन्द्रियः सर्वजघन्यां सुरगत्यादिस्थिति बद्ध्वा बन्धानन्तरं दीर्घकालं तत्रैव स्थित्वा भवक्षयाद्देवेषु नारकेषु वा मध्ये पल्योपमासंख्येयभागप्रमाणायुःस्थितिः संजातः, तस्य देवस्य नारकस्य वा
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy