________________
तस्थानेऽसातमग एकेन्द्रियभवादाम बनतो बन्धावान्धकालं ततश्च मायको व
KA भवति, एवमसातस्यापि दृश्यं, केवलं सातस्थानेऽसातमसातस्थाने च सातं वाच्यम् । हास्यरत्योः सातवदरतिशोकयोरसातवद्भावना कर्मप्रकृतिः कार्या । अपर्याप्तकनाम्न एकेन्द्रियस्य जघन्यस्थितिसत्कर्मण एकेन्द्रियभवादुद्धृत्यापर्याप्तसंज्ञिपञ्चेन्द्रियमध्ये समुत्पन्नस्योत्पत्तिप्रथमसम
स्थित्युदी.
IN रणा ॥५९॥
यादारभ्य पर्याप्तकनाम बृहत्तरान्तर्मुहूर्त्तकालेन बद्ध्वा भूयोऽप्यपर्याप्तकनाम बध्नतो बन्धावलिकान्तसमये प्राग्बद्धस्य जघन्यस्थित्यु
दीरकत्वं द्रष्टव्यम् । संहननपश्चकस्य तु मध्ये वेद्यमानसंहननवर्जशेषसंहननानां प्रत्येकमतिदीर्घबन्धकालं ततश्च वेद्यमानसंहननस्य बन्ध१५ मभिधाय बन्धावलिकान्तसमये जघन्या स्थित्युदीरणा वाच्या । नीचैर्गोत्रमसातवद्वाच्यम् । तथा यस्तैजस्कायिको वायुकायिको वा
बादरः सर्वजघन्यस्थितिसत्कर्मा पर्याप्तसंज्ञिपश्चेन्द्रियतिर्यङ्मध्ये समुत्पद्य बृहत्तरमन्तर्मुहूतं यावन्मनुजगतिं बध्नाति, तद्वन्धानन्तरं च तिर्यग्गतिं बधुमारभते । ततो बन्धावलिकान्तसमये तस्य प्राग्वद्धतिर्यग्गतेजघन्यस्थित्युदीरकत्वं द्रष्टव्यम् । एवं तिर्यगानुपूर्ध्या | अपि वाच्यं, नवरं तस्या जघन्यस्थित्युदीरणाऽन्तरालगतौ तृतीयसमये वाच्या । अयशःकीर्तिदुर्भगानादेयानां च भावनाऽसातव. स्कार्या । विरोधिप्रकृतीनां बन्धश्चेह यशःकीर्तिसुभगादेयाख्यानां दृश्यः ॥३७॥ अमणागयरस चिरटिइअंत सुरनरयगइउवंगाणं। अणुपुवी तिसमइगे नराण एगिदियागयगे ॥३८॥
(चू०) असणिपंचिंदियातो आगयस्स 'चिरहिइ अंतेत्ति-अप्पणा दीहाए ठितीए अंते णिरयगति-देवगतिवेउब्वियअंगोवंगणामाण एतेसिं असण्णिपंचिंदिउ सव्वजहण्णसंतकम्मिगो देवेसु णिरएसु वा चिरकालट्ठिई10
॥५९॥ 5 उप्पण्णो, तस्स णारगभवस्स वा देवभवस्स वा चरिमे समए वट्टमाणस्स णिरयगति-देवगति-बेउब्विय अंगो
वंगाणं जहणिया द्वितिउदीरणा लम्भति । वेउब्वियअंगोवंगणामाए नारगसुरेसु अविरुद्ध । 'अणुपुत्वी तिसमइगे'