________________
कर्मप्रकृतिः ॥६॥
CCCESCREDITORS
| स्वस्वायुश्चरमसमये वर्तमानस्य यथायोगं देवगतिनरकगतिवैक्रियाङ्गोपाङ्गनाम्नां जघन्या स्थित्युदीरणा भवति । तथा तस्यैवासंज्ञिप
चेन्द्रियस्य स्वभवक्षयाद्देवभवस्य नारकभवस्य वाऽपान्तरालगतौ वर्तमानस्यानुपूर्व्या-देवानुपूर्या नरकानुपूर्वाश्च यथायोगं 'तिसम-3 स्थित्युदी| इगे'त्ति-तृतीयसमये जघन्यस्थित्युदीरकत्वं वाच्यम् । 'नराण'त्ति-नराणामानुपूर्व्या एकेन्द्रियागतस्य-एकेन्द्रियस्य सर्वजघन्यमनुष्यानु
रणा पूर्वीस्थितिसत्कर्मणः स्वभवादुद्धृत्य मनुष्यभवे समुत्पद्यमानस्यान्तरालगतौ तृतीयसमये जघन्यस्थित्युदीरकत्वं वाच्यम् ॥३८॥ __ समयाहिगालिगाए पढमठिईए उ सेसवेलाए । मिच्छत्ते वेएसु य संजलणासु वि य सम्मत्ते॥३९॥
(चू०)-समएण अहिया आवलिया समयाहिआवलिया ताए समएण अहिगाए आवलियाए ‘पढमठितीए उ सेसवेलाए'त्ति । अंतरकरणे कए मूलिल्ला ठिती पढमठिती, उवरिल्ला ठिती बितीय ठिती। ताए पढमठितीए समवाहियावलियसेसाए भिच्छत्तस्स, तिण्हं वेयाणं, चउण्हं संजलणाणं, सम्मत्तस्स य जहणिया ठितिउदीरणा भवति । सम्मत्तस्स उवसमसेटिं पडिवजमाणं उवसमसम्मदिहिं (खाइय)दिलुि वा पडुच्च जहणिया ठितिउदीरणा, लोभसंजलणसम्मत्ताणं अप्पप्पणो उदीरणं तेवि लम्भति ॥३९॥
(मलय.)-इहान्तरकरणे कृतेऽधस्तनी स्थितिः प्रथमा स्थितिरित्युच्यते, उपरितनी तु द्वितीयेति । तत्र प्रथमस्थितेः शेषवेलायां समयाधिकावलिकाप्रमाणायां मिथ्यात्ववेदत्रिकसंज्वलनचतुष्टयसम्यक्त्वानां जघन्या स्थित्युदीरणा भवति । नवरं सम्यक्त्वसंचलन
॥६ ॥ लोभयोः क्षये उपशमे वा जघन्या स्थित्युदीरणा द्रष्टव्या ॥३९॥
(उ०)--अन्तस्करणे कृते सत्यधस्तनी स्थितिः प्रथमा स्थितिरिन्युच्यते, उपरितनी तु द्वितीया, ततः प्रथमस्थितेः शेषवेलायां